SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ "सिजभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं । सिरिमणगपिअं दसकालियस्स निजूहगं वंदे ॥१॥ इति ।" श्रीऋषिम-13 Sण्डलसूत्रे तथा आवश्यकचूर्णावपि (२२३ पत्रे) अष्टापदप्रासादाधिकारे यथा “भरहो य तत्थ चेइयघरं करेइ वडइरयणेणं जोअणायाम तिगाउतुस्सेहं सीहनिसादि सिद्धायतणपलिभागं अणेगखंभसयसंनिविट्ठ । एवं जहा वेयङसिद्धायतणं जंबूहीव-1 पन्नत्तीए जाव झायाई" इत्यादि । पुनः श्रीआचाराङ्गबृहद्वृत्तौ (८२ पत्रे), तथाहि “अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बन्नाति, येन चाऽसौ अनन्तसंसारसमुद्रान्तःपात्या इवाऽवतिष्ठते।" औपपातिकसूत्रे (२५) उचितप्रदानं यथा “तए णं कोणीए राया तस्स पवत्तिवाइ[उ यस्स अटूत्तरसयसहस्सं पिइदाणं दलई" इति । निरयावलिकाश्रुतस्कन्धे पुष्पिकायां चतुर्थाध्ययने बहुपुत्रिकाऽग्रिमभवे साधर्मिकभोजनाधिकारो यथा “तए णं रहकूडेविउलअसण-पाण-खाइमसा-इमं उवक्खडावेइ, उवक्खडावित्ता तहेव जाव पुवभवे सुभद्दा जाव अजा जाया” इति । |अत्रेदं रहस्यम्-पूर्वोक्तपूर्वाचार्यैः निजपूर्वप्रतिपादितशास्त्रेषु जिनप्रतिमापूजा-जिनप्रतिमाप्रतिष्ठा-जिनभवनकारापणसप्तदशभेदपूजा-दीपपूजौचित्यदानसाधर्मिकवात्सल्यादयो धर्माः प्ररूपिताः। पुनः श्रीपादलिताचार्य-श्रीउमास्वातिवाचकादिभिः प्रतिष्ठाकल्पाः कृताः सन्ति, स्वयं तु ते संविग्ना महानुभावाः शुद्धप्ररूपकाश्चासन, ततस्तेषामपि ग्रन्थसम्मतिः मान्याः, कदाग्रहं अपास्य धर्मार्थिभिरिति ॥४८॥ ॥ इति ज़िनप्रतिमापूजाया जिनप्रतिमापूजाफलस्य चाऽधिकारः ॥४८॥ Jain Education Inter For233sonal use Only M w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy