________________
*
****
*
'बारस्से ति द्वादशवार्षिकस्य तथा कालपर्यायेण अरुणोपपातादीनि पंचाध्ययनानि, तद्यथा अरुणोववाए १ वरुणोववाए २ गरुलोववाए ३ वेलंधरोववाए ४ वेसमणोववाए ५, त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथाउदाणसुअं१ समुट्ठाणसुअं २ देवेंदोवववाओ ३ नागपरिआवणिआओ त्ति ४ गाथार्थः ॥८५॥ 'चउ' चतुर्दशवर्षस्य तथा पर्यायेण आशीविषभावनां जिना ब्रुवते, नारतः, पंचदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवते इति गाथार्थः॥८६॥ 'सोलसेति' षोडशवर्षादिषु च पर्यायेषु एकोत्तरवर्धितेषु 'यथासंख्यं' यथाक्रमं चारणभावना १ महास्वप्नभावना २ तेजोनिसर्ग ३ इत्येतानि त्रीणि भवन्तीति गाथार्थः ॥ ८७॥ “एगू' एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमंगं, अत एव शेषलाभो ज्ञेयः इति, संपूर्ण विंशतिवर्षपर्यायेणाऽनुपातौ योग्यः सर्वस्य सूत्रस्य बिन्दुसारादेरिति गाथार्थः ॥ ८८ ॥ उवहाणं पुण आयं-बिलाइ जं जस्स वन्निअं सुत्ते । तं तेणेव उदेअं, इहरा आणाइआ दोसा ॥५८९ ॥ एवं दशाश्रुतस्कन्धेऽपि, तथाहि__ “तिवासपरिआयस्स निग्गंथस्स कप्पइ आयारकप्पं नामज्झयणं, चउवासपरिआयस्स कप्पइ सूअगडं नामज्झयणं, 8 दसकप्पववहारा संवच्छरपणगदिक्खिअस्से वा कप्पंति, ठाणं समवायंगे अ अडवासपरिआयस्स, दसवासपरिआयस्स विवाहो कप्पइ, एवं जाव संपुन्नवीसवरिसपरिआओ सबसुत्तस्स अणुवाई हवई" इति । तथा श्रावकाणां तु श्रीसूत्रकृताङ्गनवमाध्ययने (१८५ पत्रे) श्रुतज्ञानलाभाभावः प्रोक्तोऽस्ति, तर्हि कुतः सिद्धान्तभणनं १, तत् पाठो यथा
"गिहे दीवमपासंता, पुरिसादणिआ नरा । ते वीरा बंधणुम्मुक्का, नावकखंति जीविअं॥ ३४॥" व्याख्या-गृहे'
**
वा कप्पति, ठाणं समाजवाई हवइ” इति । ता, तत् पाठो यथा
***
*
Jain Education inten
Fo22.1personal use Only
Mr.jainelibrary.org
*