SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सामाचा शत कम् । ॥ ११० ॥ Jain Education Intern "काल कमेण पत्तं, संवच्छरमाइणा उ जं जंमि । त तम्मि चेव धीरो, वाएज सो अ कालोऽयं ॥ ५८१ ॥ तिवरिसपरि आगस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसस्स उ सम्मं, सूअगडं नाम अंगति ॥ ५८२ ॥ अत्राऽऽचारप्रकल्पो निशीथाभिधानमध्ययनं - "दस कप्पववहारा, संवच्छरपणगदिक्खिअस्सेव ठाणं समवाओत्ति अ अंगेए अट्ठवासस्स ॥ ५८३ ॥ दसवासस्स विआहो, एक्कारसवासयस्स य इमे उ । खुड्डिअविमाणमाई, अज्झायणा पंच नायवा ॥ ५८४ ॥ बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुआइआ चउरो ॥ ५८५ ॥ चोदसवासस्स तहा, आसीविसभावणं जिणा विंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ॥ ५८६ ॥ सोलसवासाईसु अ, इकुत्तरवढिएसु जहसंखं । चारणभावण महसुवि-णभावणा ते अगनिसग्गा ॥ ५८७ ॥ एगृणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवी सव रिसो, अणुवाई सबसुत्तस्स ॥ ५८८ ॥ पंचवस्तुकवृत्तौ ( ९५ पत्रे ) श्रीहरिभद्रसूरिभिः एता एव गाथा व्याख्याताः सन्ति । तथाहि - ' ति०' त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम निशी - थाऽभिधानमध्ययनं वाच्यते इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यगस्खलितस्य 'सूत्रकृतं ' - नामांगं द्वितीयमिति गाथार्थः ॥ ८२ ॥ 'दसेति' दशाश्रुतकल्पव्यवहाराः त्रयोऽपि पंवसंवत्सरदीक्षितस्यैव, स्थानं समवाय इति च अंगे एते द्वे अपि अष्टवर्षस्येति गाथार्थः ॥ ८३ ॥ 'दशे' दशवर्षस्य व्याख्येति व्याख्या - प्रज्ञप्तिर्भगवती, एकादशवार्षिकस्य वा मूनि इति हृदयस्थो निर्देशः, क्षुल्लिकाविमानादीनि अध्ययनानि कालयोग्यतामंगीकृत्य पंच ज्ञातव्यानि तद्यथा खुड्डिआविमाण |पविभत्ती १ महल्लिया - विमाणपविभत्ती २ अंगचूलिआ ३ वंगचूलिआ ४ विवाहचूलिय त्ति ५ इति गाथार्थः ॥ ८४ ॥ ate & Personal Use Only 920 योगोपधानवहनाधिकारः ४५ ॥ ११० ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy