________________
सामाचारीशतकम् ।
देवानां विरतिधर्म | विना सर्वे धर्मा इत्यधिकारः
॥१०८॥
RRRRRRRRRRx
खसि आयरिअउवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो बहुए सुए अहीए ?, अहो णं मते इहलोकपडिबद्धेणं परलोगपरंमुहेणं विसयतिसिएणं णो दीहे सामनपरिआए अणुपालिए २ अहो णं मए इड्डिरससायगरुएणं भोगामिसगिद्धेणं णो विसुद्धे चरित्ते फासिए ३" इति । पुनर्देवानां धर्मित्वप्रतिपादकं औपपातिकसूत्रे (४३ पत्रे), तथाहि___“धम्मज्झाणे चउबिहे चउप्पडोआरे पन्नत्ते, तं जहा आणाविजए १ अवायविजए २ विवागविजए ३ संठाणविजए ४, धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा-आणारुई १ निसग्गराई २ उवदेसरुई ३ सुत्तरुई ४, धम्मस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तं जहा-वायणा १ पुच्छणा २ परिअट्टणा ३ धम्मकहा ४, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पंन्नत्ताओ तंजहा-अणिच्चाणुप्पेहा १ असरणाणुप्पेहा २ एगत्ताणुप्पेहा ३ संसाराणुप्पेहा ४", इत्यत्र आलापकचतुष्टये ये आज्ञारुच्युपदेशरुचिप्रमुखा धर्मध्यानप्रकारा धर्मलक्षणानि धर्मानुप्रेक्ष्याश्चेति, तत्सर्व देवेषु वेविद्यते ततो धर्मभाजस्ते इह च आरौिद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले तु आसेव्यतया इति "चउप्पडोयारे"त्ति चतुषु. भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारः-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुष्प्रत्यवतारमिति, 'आणाविजए'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वात् आणाविजयं आज्ञागुणानुचिन्तनं इत्यर्थः, एवं शेषपदानि अपि, नवरं अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाकः-कर्मफलं, संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः। पुनरेतादृशेषु धर्मिषु देवेषु सत्सु ये देवा अधर्मिण इति पूत्कुर्वन्ति ते स्वकीयं बोधिवीजं दुर्लभं कुर्वन्तीति ज्ञेयं, यदुक्तं श्रीस्थानाङ्गसूत्रे पञ्चमस्थाने द्वितीयोद्देशके ( ३२१ पत्रे), तथाहि
Jain Education Inte
For P21 2onal Use Only
Kolw.jainelibrary.org