SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । देवानां विरतिधर्म | विना सर्वे धर्मा इत्यधिकारः ॥१०८॥ RRRRRRRRRRx खसि आयरिअउवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो बहुए सुए अहीए ?, अहो णं मते इहलोकपडिबद्धेणं परलोगपरंमुहेणं विसयतिसिएणं णो दीहे सामनपरिआए अणुपालिए २ अहो णं मए इड्डिरससायगरुएणं भोगामिसगिद्धेणं णो विसुद्धे चरित्ते फासिए ३" इति । पुनर्देवानां धर्मित्वप्रतिपादकं औपपातिकसूत्रे (४३ पत्रे), तथाहि___“धम्मज्झाणे चउबिहे चउप्पडोआरे पन्नत्ते, तं जहा आणाविजए १ अवायविजए २ विवागविजए ३ संठाणविजए ४, धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा-आणारुई १ निसग्गराई २ उवदेसरुई ३ सुत्तरुई ४, धम्मस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तं जहा-वायणा १ पुच्छणा २ परिअट्टणा ३ धम्मकहा ४, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पंन्नत्ताओ तंजहा-अणिच्चाणुप्पेहा १ असरणाणुप्पेहा २ एगत्ताणुप्पेहा ३ संसाराणुप्पेहा ४", इत्यत्र आलापकचतुष्टये ये आज्ञारुच्युपदेशरुचिप्रमुखा धर्मध्यानप्रकारा धर्मलक्षणानि धर्मानुप्रेक्ष्याश्चेति, तत्सर्व देवेषु वेविद्यते ततो धर्मभाजस्ते इह च आरौिद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले तु आसेव्यतया इति "चउप्पडोयारे"त्ति चतुषु. भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारः-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुष्प्रत्यवतारमिति, 'आणाविजए'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वात् आणाविजयं आज्ञागुणानुचिन्तनं इत्यर्थः, एवं शेषपदानि अपि, नवरं अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाकः-कर्मफलं, संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः। पुनरेतादृशेषु धर्मिषु देवेषु सत्सु ये देवा अधर्मिण इति पूत्कुर्वन्ति ते स्वकीयं बोधिवीजं दुर्लभं कुर्वन्तीति ज्ञेयं, यदुक्तं श्रीस्थानाङ्गसूत्रे पञ्चमस्थाने द्वितीयोद्देशके ( ३२१ पत्रे), तथाहि Jain Education Inte For P21 2onal Use Only Kolw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy