SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ GROSSISTERSHAUSRISISeles समक्षं मैथुनसेवामपि तदाशातनाभीत्या न कुर्वन्तीति दृढं तेषां धर्मित्वं, तत्पाठो यथा-"पभू णं भंते ! चमरे| असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिवाई भोगभोगाई भुंजमाणे विहरित्तए, नो तिणद्वे समढे, से केणटेणं भंते ! एवं वुच्चइ नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए, ? अजो चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररन्नो अन्नसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिज्जाओ पूअणिज्जाओ वंदणिजाओ नमसणिज्जाओ सक्कारणिज्जाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइअं पजुवासणिज्जाओ भवंति तेसि पणिहाए नो पभू, से तेणद्वेणं अजो ! एवं वुच्चइ-णो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरि-18 लत्तए । पभू णं अजो! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहा सणंसि चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अण्णेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहिं य सद्धिं | संपरिबुडे महयाहय जाव भुंजमाणे विहरित्तए केवलं परिआरिड्डिए णो चेव णं मेहुणवत्तियं" इति । पुनः श्रीस्थानाङ्गसूत्रे तृतीयस्थानके तृतीयोदेशके (१४४ पत्रे ) देवानां त्रिधा परितापना प्रोताऽस्ति, ततो यदि एतादृशं पश्चात्तापं कुर्वन्ति तदा तेषां विशेषतो धर्मित्वं, तदालापको यथातिहिं ठाणेहिं देवे परितप्पेजा, तं जहा-अहो णं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुमि Jain Education Intes For Pi915sonal use Only M w .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy