SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ "पंचहिं ठाणेहिं जीवा दुल्लभबोधि-अत्ताए कम्मं पकरेंति, तं जहा-अरहंताणं अवण्णं वयमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवण्णं वयमाणे २ आयरिअउवज्झायाण अवण्णं वयमाणे ३ चाउवन्नस्स संघस्स अवण्णं वयमाणे ४ विवक्कतव बंभचेराणं देवाणं अवणं वयमाणे ५" । पुनरपि तादृशानां धर्मवतां देवानां श्लाघां कुर्वन्तस्तु निजं बोधिबीजं सुलभ कुर्वन्ति यदुक्तं तत्रैव, तथाहि-"पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पकरेंति, तं जहा-अरिहंताणं वण्णं वयमाणे १ अरिहंतपन्नत्तस्स धम्मस्स वण्णं वयमाणे २ आयरिअ-उवज्झायाण-वण्णं वयमाणे ३ चाउवण्णस्स संघस्स वणं वयमाणे ४ विवक्कतवबंभचेराणं देवाणं वणं वयमाणे ५" इति। पुनः श्रीजीवाभिगमसूत्रे नन्दीश्वरद्वीपवक्तव्यतायां चतु-ना रञ्जनपर्वताधिकारे (३५७ पत्रे ) प्रोक्तमस्ति भवनपत्यादयो देवाश्चातुर्मासिकसांवत्सरिकदिनेषु अष्टाहिका प्रमुदितमनस्काः सन्तोऽष्टौ दिवसान यावत्कुर्वन्ति, अहो तेषां दृढो धर्मरागो वीतरागोपरि, तस्मात् कथं न ते धर्मवन्तः ?, तत्पाठो यथा| "तत्थ णं बहवे भवणवइवाणमंतरजोइसियवेमाणिया देवा चाउमासियापडिवएसु संवच्छरिएसु वा अण्णेसु बहुसु जिणजम्म[ण]-निक्खमण-नाणुप्पत्ति-परिनिवाणमाइएसु य देवकजेसु य देवसमुदएसु य देवसमिईसु य देवसमवाएसु य देवपओअणेसु य एगंतओ सहिता समुवागता समाणा पमुइअपक्कीलिआ अट्ठाहितारूवाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति" इत्यादि । अतो विरतिरूपधर्ममन्तरेण सम्यक्त्वधारका देवाः स्वभावतोऽपि धर्मवन्तोऽपि जिनप्रतिमापूजाया विशेषतो धर्मभाजो ज्ञेयाः॥४३॥ ॥ इति देवानां विरतिधर्म विना सर्वे धर्माः॥४३॥ सामा०१९ Jain Education Internet 217 Personal Use Only jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy