________________
सामाचारीशत
RECENTEG
कम्।
॥७
॥
पौषधा-आहारपौषधादिः तं 'दुहउपक्खंति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णमास्यादितिथिषु 'एग-8 पर्वदिने
राइयं' अपेर्गम्यमानत्वादेकरात्रमपि-उपलक्षणत्वाच्चेकदिनमपि 'न हावए'त्ति, न हापयति-न हानि प्रापयति, रात्रिग्रहणं च पौषधस्य ला दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात् ॥ ४॥ एवं लघुवृत्तौ-तथाहि-पौषधम् आहारपौषधादिः 'दुहओ अधिकारः
पक्खंति' प्राकृतत्वात् द्वयोः पक्षयोः सितेतररूपयोः, अष्टमी-चतुर्दश्यादिषु तिथिषु, रात्रिग्रहणं दिवा व्याकुलतया कर्तुमशनवन् रात्रावपि पौषधं कुर्यात् ॥ ५॥ तथा हेमाचार्यकृतयोगशास्त्रे तृतीयप्रकाशे चतुष्पामेव पौषधकरणं प्रत्यपादि (पृष्ठम् १७८ ) तथाहि-"चतुष्पा चतुर्थादि-कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादि-त्यागः पौषधव्रतम् ॥८५॥" __व्याख्या-चतुष्पवर्वी अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णा पर्वाणां समाहारः चतुष्पी, पर्वशब्दोऽकारान्तोऽप्यस्ति, तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावधव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणं, स्नानादेः शरीरसत्कारस्य त्यागः, आदिशब्दादुद्वर्तन-वर्णकविलेपन-पुष्पगन्ध-विशिष्टवस्त्राभरणादिपरिग्रहः, पोषं-पुष्टिं प्रक्रमात् धर्मस्य धत्ते इति पौषधः, स एव व्रतं पौषधव्रतं, सर्वतः पौषध इत्यर्थः॥६॥ तथा-औपपातिकोपाङ्गे (पत्रं १०५) तथाहि"जे इमे समणोवासगा भवंति, अभिगयजीवाजीवा" इत्यादि "चाउद्दसट्टमुट्ठिपुण्णमासिणीसु सम्मं पोसहमणुपालेमाणा" इत्यादि ॥७॥ एवं श्रीठाणावृत्तावपि सं० ११०० वर्षे श्रीहेमाचार्यगुरुश्रीदेवचन्द्रसूरिकृतायां पर्वदिवसेषु एव पौषधः
॥७॥ प्रतिपादितः । तथाहि-"सुवति निणभासियाइ, सेविजए सामाइयाइयमावस्सयं धिप्पए पवदियहेसु पोसहं, किं बहुणा" ( देवधरप्रबन्धवाक्यात् ) ॥८॥ इत्थमेव श्रीधर्मबिन्दुवृत्तावपि (पत्रं ३५) श्रीमुनिचन्द्रसूरिकृतायां, तथाहि-"पोष
धत्ते
सगा भवंति, अभिगयजीवाजावाश्रीहेमाचार्यगुरुश्रीदेवचन्द्रमामायहेसु पोसहं, किं बहुणा ।।
Jain Education in
Port 14
For Private Personal use only
IMiww.jainelibrary.org