SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत RECENTEG कम्। ॥७ ॥ पौषधा-आहारपौषधादिः तं 'दुहउपक्खंति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णमास्यादितिथिषु 'एग-8 पर्वदिने राइयं' अपेर्गम्यमानत्वादेकरात्रमपि-उपलक्षणत्वाच्चेकदिनमपि 'न हावए'त्ति, न हापयति-न हानि प्रापयति, रात्रिग्रहणं च पौषधस्य ला दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात् ॥ ४॥ एवं लघुवृत्तौ-तथाहि-पौषधम् आहारपौषधादिः 'दुहओ अधिकारः पक्खंति' प्राकृतत्वात् द्वयोः पक्षयोः सितेतररूपयोः, अष्टमी-चतुर्दश्यादिषु तिथिषु, रात्रिग्रहणं दिवा व्याकुलतया कर्तुमशनवन् रात्रावपि पौषधं कुर्यात् ॥ ५॥ तथा हेमाचार्यकृतयोगशास्त्रे तृतीयप्रकाशे चतुष्पामेव पौषधकरणं प्रत्यपादि (पृष्ठम् १७८ ) तथाहि-"चतुष्पा चतुर्थादि-कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादि-त्यागः पौषधव्रतम् ॥८५॥" __व्याख्या-चतुष्पवर्वी अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णा पर्वाणां समाहारः चतुष्पी, पर्वशब्दोऽकारान्तोऽप्यस्ति, तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावधव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणं, स्नानादेः शरीरसत्कारस्य त्यागः, आदिशब्दादुद्वर्तन-वर्णकविलेपन-पुष्पगन्ध-विशिष्टवस्त्राभरणादिपरिग्रहः, पोषं-पुष्टिं प्रक्रमात् धर्मस्य धत्ते इति पौषधः, स एव व्रतं पौषधव्रतं, सर्वतः पौषध इत्यर्थः॥६॥ तथा-औपपातिकोपाङ्गे (पत्रं १०५) तथाहि"जे इमे समणोवासगा भवंति, अभिगयजीवाजीवा" इत्यादि "चाउद्दसट्टमुट्ठिपुण्णमासिणीसु सम्मं पोसहमणुपालेमाणा" इत्यादि ॥७॥ एवं श्रीठाणावृत्तावपि सं० ११०० वर्षे श्रीहेमाचार्यगुरुश्रीदेवचन्द्रसूरिकृतायां पर्वदिवसेषु एव पौषधः ॥७॥ प्रतिपादितः । तथाहि-"सुवति निणभासियाइ, सेविजए सामाइयाइयमावस्सयं धिप्पए पवदियहेसु पोसहं, किं बहुणा" ( देवधरप्रबन्धवाक्यात् ) ॥८॥ इत्थमेव श्रीधर्मबिन्दुवृत्तावपि (पत्रं ३५) श्रीमुनिचन्द्रसूरिकृतायां, तथाहि-"पोष धत्ते सगा भवंति, अभिगयजीवाजावाश्रीहेमाचार्यगुरुश्रीदेवचन्द्रमामायहेसु पोसहं, किं बहुणा ।। Jain Education in Port 14 For Private Personal use only IMiww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy