________________
अट्ठा विणिच्छिअट्ठा अभीगयट्ठा अद्विमिंजपेमाणुरागरत्ता, अयमाउसो ! निग्गंथे पावयणे अढे अयं परमद्वे सेसे अणिद्वे, उसिअफलिहा अवंगुअदुवारा अचिअत्तंतेउरघरपवेसा, चाउद्दसट्ठमुद्दिवपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे, समणे निग्गंथे फासुअएसणिज्जेणं, असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबलपायपुंछणेणं, ओसह-भेसजेणं, पीठ-फलग-सेज्जासंथारएणं, पडिलाभेमाणा, बहुहिं सीलव्यगुणवेरमणपञ्चक्खाणपोसहोववासेहिं, अहा परिग्ग-1 हिएहिं तवोकम्मेहिं अप्पाणं भावमाणा विहरंति ॥२॥ इत्यादि।
पुनः श्रीसूत्रकृताङ्गे एवं त्रयोविंशाध्ययने, (पृष्ठम् ४१९) तथाहि| भयवं! च णं उदाहु संतेगईआ समणोवासगा भवंति, तेसिं च णं एवं वुत्तं पुर्व भवइ ? नो खलु वयं संचाएमो मुंडे | भवित्ता आगाराओ अणगारिअं पवइत्तए । वयं च णं चाउद्दसद्वमुद्दिद्वपुण्णिमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरिस्सामो॥३॥ एवमेव श्रीउत्तराध्ययने पञ्चमाध्ययने २३ गाथायां (पृष्ठम् २५१)
"अगारिसामाइअंगाई, सही कारण फासई । पोसह दहओ पक्खं, एगराई न हावए ॥१॥" अथ एतद्वद्धत्तिशान्त्याचार्यकृता-'अगारिणो' गृहिणः सामायिकसम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि=निःशङ्कितः शङ्कारहितः सन् कालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि 'सहि'त्ति सूत्रत्वात् श्रद्धा-रुचिः अस्याऽस्तीति श्रद्धावान् कायेनेत्युपलक्षणान्मनसा, वाचा च 'फासइति स्पृशति-सेवन्ते पोषणं-पोषः, स चेह धर्मस्य तं धत्ते इति
सामा०२
Jan Educatan Inter
For Private
Personal Use Only
R
jainelibrary.org