SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ रीशत पौषधस्य सामाचा-1 यसूरिभिरप्येवं प्रतिपादितम् , तर्हि साम्प्रतं तपागच्छीयश्रावकाः कथं पूर्वम् ईया प्रतिक्रम्य पश्चात् सामायिकदण्डकोच्चारं पर्वदिने कुर्वन्ति, गुरवश्च कारयन्ति ? । उच्यतेकम्। तत्कर्तव्यतां त एव जानन्ति, तत्रार्थे त एव प्रष्टव्याः सम्यक्, अस्माभिस्तु पूर्वोक्तागमाक्षरैः, इमाभिश्च युक्तिभिः, अनेन | ४ अधिकारः च गुरुपारम्पर्येण सामायिकोच्चारानन्तरमीर्याप्रतिक्रमणं ज्ञातमस्ति, पश्चाद्यथाऽस्ति तत्सर्वविद्वेद्यं नास्माकं कोऽपि कदाग्रहः॥ ॥इति सामायिकाधिकारः॥१॥ | ननु-आत्मनां गच्छे पौषधः चतुःपामेव चतुर्दशी-अष्टमी-अमावसी-पूर्णिमारूपायां क्रियते, तत्र सिद्धान्ताक्षराणि सन्ति, किं वा गच्छपरम्परा? उच्यते सूत्र-वृत्ति-चूर्णि-प्रकरणादिषु पौषधस्य चतुःपामेव भणितत्वात् सिद्धान्ताक्षराणि एव न गच्छपरम्परा, तत्र प्रथम विधिवादेन येषु शास्त्रेषु पौषधश्चतुःपया प्रतिपादितः । तानि आह| "जत्थविअ णं चाउद्दसट्टमुदिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेइ । तत्थवि अ से एगे आसासे पण्णते॥” इति श्रीस्थानाङ्गसूत्रे चतुर्थस्थाने (पत्रं २३६ )।१। एवं सूत्रकृतामष्टादशाध्ययनेऽपि (पत्रं ३३५) से जहानामए समणोवासगा भवन्ति, अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेअणानिजराकिरिआहिगरण |बंधमोक्खकुसला असहिजदेवासुरनागसुवण्णजक्खरक्खसकिनरकिंपुरुसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिकमणिज्जा, इणमेव निग्गंथे पावयणे, निस्संकिआ निक्कंखिआ निवितिगिच्छा, लद्धट्ठा गहिअट्ठा पुच्छि 12 INSAUSAISTOSSSSSS _Jain Education in For Private & Personal use only * ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy