________________
४२
सामाचा- किमर्थ धर्मार्थिभिः सा क्रियते ? उच्यते-तीर्थङ्करदेवस्य आज्ञात्वात् , सा च निर्वाणफलेति । ततो निर्वाणसुखफलार्थिभिः आज्ञासहिरीशत- अवश्यं कर्तव्या इति । अत्रार्थे श्रीस्थानांगवृत्तिगतं गाथाद्वयं (११० पत्रे) यथा
४ तदयाध. "भण्णइ जिणपूआए, कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा, गिहीण कुवाहरणजोगा ॥१॥ बर्माधिकारः ॥१०५॥
असदारंभपवत्ता, जं च गिही तेण तेसिं विन्नेआ। तन्निवित्तिफलच्चिअ, एसा परिभावणीअमिदं ॥ २॥"
ननु-तर्हि सर्वत्र धर्मकर्तव्ये आरम्भकरणे सत्यपि किं पापं न लगति ? उच्यते-सत्यं, सत्यारम्भेऽपि पृथिव्यादित्रस४जीवानामुपरि तेषां मारणाध्यवसायो नास्ति, किं तु रक्षणाध्यवसायः । पापं तु दुष्टमनसि आध्याते भवेद् , यदुक्तं श्रीपि-1*
ण्डनियुक्तौ (१७८ पत्रे)MI "जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥ ६७१॥"
पुनरत्रार्थे श्रीभगवतीसूत्रं प्रतिभूः, तथाहि-(२८८ पत्रे) | "समणोवासगस्स णं भंते पुत्वामेव तसपाणसमारंभे पञ्चक्खाए भवति पुढविसमारंभे अपञ्चक्खाहे भवति से अ पुढविं खणमाणे अण्णयरं तसं पाणं विहिंसेजा से णं भंते? तं वयं अतिचरति गो० नो तिणटे समढे णो खलु से तस्स अइवायाए आउद्दति ।” पुनस्तत्रैवोक्तं___ "समणोवासगस्स णं पुवामेव वणस्सइसमारंभे पच्चक्खाए से अ पुढविं खणमाणे अण्णयरस्स रुक्खस्स मूलं छिदेज्जा-| Pसे णं भंते ? तं वयं अतिचरति ? नो तिणढे समढे णो खलु से तस्स अइवायाए आउद्दति इति।" एवमेव यद्यपि पूनाकरणे
ACCESS SANS
XUU१०५॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education Intim