SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ देवाणप्पिया! तं विउलं असणं पाणं खाइमं साइमें आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए, कप्पइ मे पोसह|सालाए पोसहिअस्स जाव विहरित्तए, तं छंदेणं देवाणुप्पिया! तुब्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जावविहरह, तए णं से पोक्खली समणोमासए संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमति, पडिनिक्खमित्ता। सावत्थिं नगरिं मझमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छई" इत्यादि। अपि च श्राद्धानां साधुवन्दनार्थ सामायिकपौषधग्रहणार्थ धर्मशालायां गमनागमने, तथा क्षुधितस्य भोजनप्रदाने, तृषितस्य पानीयपाने आरंभो जायते न वा? तथा साधवे अन्नं [दानं ददतां उष्णधान्यस्थाल्युद्धाटने उष्णबाष्पादिना वायुकायस्य सर्वत्र भ्रमत्सूक्ष्मत्रसजीवानां च घातो भवति न वा? । तथा कडिच्छिकाझाटने बादरवायुकायादिवधो भवति न वा? । तथा धान्यादिना सादिजीवमोचने आरम्भो जायते न वा। सर्वत्र भवत्येव इति रहस्य, तस्य प्रत्यक्षं दृश्यमानत्वेन अपलपितुं अशक्यत्वात् । पुनर्वद सामायिकपौषधादिकधर्मकर्तव्यकरणार्थ धर्मशाला कार्यते तत्र तु प्रकटं षटायोपमर्दो दरीदृश्यते, ततस्तद्धर्मशालाकारापणे पुण्यं पापं वा जायते । न च पुण्यमिति वक्तव्यं, स्वपक्षक्षतेः। नाऽपि पापं, न च धर्मार्थ पापं कर्तव्यमिति भवन्मतं, तदा कुत्र यास्यति ? । पुनः पापं चेत्, तदा धर्मशालानामस्थाने पापशालेति कथ्यताम् । तत उभयथाऽपि तव संकटे पातो जात इतो व्याघ्र इतस्तटी। एवं साधूनामपि गोचरी(र्या)भ्रमणे १ गुरुवन्दनार्थ गमने २ विहारकरणे ३ वस्त्रपात्रादिप्रतिलेखनादिक्रियाकरणे ४ प्रतिक्रमणादौ क्षमाश्रमणं दाने ५ च सर्वत्र पदे पदे आरम्भपूर्विकैव धर्मप्रवृत्तिः दृश्यते । अत्राऽऽह मनोमतिः शिष्यः, ननु यदि आरम्भपूर्विका प्रवृत्तिः एषा, तर्हि आरम्भस्य अशुभगतिहेतुत्वेन Jain Education Inter FL 209 Personal Use Only W rjainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy