________________
सामाचा
रीशत
कम् । ॥ १०४ ॥
Jain Education Inter
डावेंति उ० २ अण्णमण्णे सहावेंति अ० स० २ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हेहिं से विउले असणपाणखाइमसाइमे वक्खडाविए, संखे य णं समणोवासए नो हबमागच्छइ, तं सेयं खलु देवाणुपिया ! अम्हं संखं समणोवासगं सहावेत्तए । तए णं से पोक्खली समणोवासए ते समणोवासए एवं वयासी -अच्छह णं तुज्झे देवाणुप्पिया ! सुणिबुया वीसत्था अहन्नं संखं समणोवासगं सदावेमित्तिकट्टु तेसिं समणोवासगाणं अंतिआओ पडिनिक्खमइ प० २ सावत्थीए नगरीए मज्झमज्झेणं जेणेव संखस्स समणोवासगस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता संखस्स समणो वासगस्स गिहं अणुपविट्ठे । तए णं सा उप्पला समणोवासिआ पोक्खलिं समणोवा सगं एजमाणं पासइ पासित्ता हट्ठतुट्ठ० आसणाओ अब्भुट्ठे, अभुट्ठित्ता सत्तट्ठ पयाई अणुगच्छइ अणुगच्छित्ता पोक्खलिं समणोवासगं वंदति नम॑सति, वंदित्ता नमसित्ता आसणेणं उवनिमंतेइ, आ० २ एवं वयासी -संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोअणं ? तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी- कहिन्नं देवाणुप्पिये ? संखे समणोवासए ? तए णं सा उप्पला समणोवासिआ पोक्खलं समणोवासगं एवं वयासी एवं खलु देवाणुष्पिया ! संखे समणोवासए पोसहसालाए पोसहिए बंभयारी जाव विहरइ । तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता | गमणागमणाए पडिक्कमइ, ग० २ संखं समणोवासगं वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वयासी एवं खलु देवाणुप्पिया ! अम्हेहिं से विउले असण जाव साइमे उवक्खडाविए तं गच्छामोणं देवाणुप्पिया ! तं चिडलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामी । तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी - नो खलु कप्पति
For Part 208sonal Use Only
41%
आज्ञासहितदयाधर्माधिकारः
४२
॥ १०४ ॥
w.jainelibrary.org