SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ पष्टौ जायमानायामा पडिगहधारिस मिक्त वाटिकायसि संतरुत्तरसि । कप्पइ निग्गंथाण वा निग्गंथीण वा सबओ समंता सकोसं जोयणं भिक्खायरिआए गंतुं, पडिनियत्तए xxxx एरावई कुणालाए जत्थ चक्किआ सिआ, एगं पायं जले किच्चा, एगं पायं थले किच्चा, एवं चक्किआ, एवं णं कप्पइ सबओ समंता || सक्कोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए” इत्यादि । तथा पुनरपि श्रीकल्पे त्रयोदशसामाचार्या (२६३ पत्रे ) अल्पवृष्टौ जायमानायामपि निग्रन्थानां निग्रन्थीनां च भक्तपानार्थ गमनं अनुज्ञातं श्रीमहावीरदेवेन, तथाहि "वासावासं पज्जोसविअस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्यारिअवुद्विकार्यसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पवुद्विकार्यसि संतरुत्तरंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा” इति वर्षत्यपि मेघे अनस्तमिते सूर्ये साधोः वसतो आगमने एव आराधकत्वं उक्तं, तत्र स्थितौ तु विराधकत्वं, अत्र आज्ञा एव प्रमाणं । निष्केवलं जीवदयापक्षे तु अनागमनं श्रेयस्कर, आगमनादिना जाताया अप्कायविराधनायाः तत्राऽभावात् , तत्सामाचारीपाठोऽपि तत्रैव यथा "वासावासं पज्जोसविअस्स निग्गंधस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडिआए अणुपविद्वस्स निगिज्झिय निगिसायिय बुद्रिकाए निवइज्जा, कप्पड़ से अहे आरामंसि वा अहे उवस्सयंसि वा, अहे विअडगिहंसि वा अहे रुक्खमूलंसि || वा उवागच्छित्तए", (पुनः २६४ पत्रे) "नो से कप्पइ पुबगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पइ से पुबामेव विअडगं भुच्चा पिच्चा पडिग्गहगं संलिहिअ संलिहिअ संपमज्जिय संपमजिय एगाययं भंडगं कटु सावसेसे सूरे जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए" इति । पुनः श्रूयतां-श्रावकाणां साधूनां सामा०१८ 965 For Pre & Personal use only Jain Education Inter Vijainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy