SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आज्ञासहि सामाचारीशत जातदयाघ कम्। मर्माधिकार: ૨ ॥१०२॥ उच्चावयं मणं नियंछिज्जा, णो तेसिं बालाणं घयाए बहाए समुट्ठिजा, अप्पुस्सुए जाव समहीए तओ संजयामेव उदगंसि पविजा x x x x से भिक्खू वा भिक्खुणी वा उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायं काएण कायं आसाइज्जा, से अणासायणाए अणासायमाणे तओ संजयामेव उदगंसि पविजा । से भिक्खु वा भिक्खुणी वा उदगंसि पवमाणे नो उम्मुग्गनिमुग्गिअं करिजा, मामेयं उदगं कन्नेसु वा अच्छीसु वा नकसि वा मुहंसि वा परिआवजिज्जा, तओ, संजयामेव उदगंसि पविजा । से भिक्खू वा उदगंसि पवमाणे दुब्बलिअं पाउणिज्जा, खिप्पामेव उवहिं विगिंचिज वा विसोहिज्ज वा, नो णेवणं साइजिज्जा, अह पुण जाणिज्जा पारए सिआ उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणद्धेण वा कारण उदगतीरे चिट्ठिजा । से भिक्खू वा भिक्खुणी वा उदउल्लं वा कायं वा ससिणद्धं वा कायं नो आमजिज्जा वा, णो पमजिज्जा वा संलिहिज्जा वा निल्लिहिज्जा वा उबलिज्जा वा उपट्टिज्जा वा आयाविज वा पयाविज वा अह पुण एव जाणिज्जा विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं काय आमजिज वा पयाविज वा, तओ संजयामेव गामाणुगामं दुइजमाणे णो परेहि सद्धिं परिजविअ २ गामाणुगामं दुइजिज्जा।" पुनरत्रैव तृतीयाऽध्ययनस्य द्वितीयोद्देशके (३४९ पत्रे) एवं जवाप्रमाणनदीजललवनविधिमाह, तथाहि-"से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से जंघासंतारिमे उदगं [गे] सिआ, से पुबामेव ससीसोवरियं कायं पाए य पमजिज्जा २ एग पायं जले किच्चा एगं पायं थले किच्चा ततो संजयामेव जंघासंतारिमे उदगंसि आहारिअं रीएजा" इत्यादि ॥ पुनः श्रीकल्पसूत्रेऽपि तृतीयसामाचार्या ( २५३ पत्रे) नदीलङ्घनं उक्त आहारार्थे, तथाहि-"वासावासं पज्जोसवियाणं * ॥१०२॥ Sain Educatante 204-espersonal use only O w .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy