SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत ॥१०३॥ च सर्वधर्मकर्तव्यं पृथिव्याद्यारम्भपूर्वकमेव दृश्यते, यतो वद त्वं श्रेणिककोणिकतुङ्गिकानगरीवास्तव्यश्रावकादीनां भग- आज्ञासहिवद्वन्दनार्थ गमनाऽऽगमने पृथिव्यप्वनस्पतिकुन्थुपिपीलिकादिजीवानां उपमर्दनं जातं न वा? जातमेव, न च वक्तव्यं तदयाधजीवोपमः तेषां पुण्यमपि जातं न भविष्यतीति । तेषां हि ाधिकार | "आए सुहाए खमाए निस्सेअसाए अणुगामिअत्ताए भविस्सई" इति फलस्योक्तत्वात् । अपि च पुष्कलिश्रावकेण ४२ पाक्षिकपर्वण्यपि साधर्मिकाणां भोजनादिना साधर्मिकवात्सल्यं चक्रे, तत्र तस्यारम्भो लग्नो न वा? न च वाच्यं तस्याऽऽरम्भ एव लग्नः, न शुभं फलं भावि इति । यतस्तत्रैव तस्य पुण्यपुष्टेः फलस्योक्तत्वात् । यदुक्तं श्रीभगवतीसूत्रे द्वादशशतके प्रथमोद्देशके (५५२ पत्रे ) तथाहि____“तेणं कालेणं तेणं समएणं सावत्थी नाम नगरी होत्था, वन्नओ कोदए चेइए वन्नओ, तत्थ णं सवत्थीए नगरीए 8 बहवे संखप्पामोक्खा समणोवासगा परिवसंति, अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्स उप्पलानाम भारिआ होत्था, सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवाजीवा || जाव विहरति । तत्थ णं सावत्थीए नगरीए पोक्खलीनाम समणोवासए परिवसइ अड्डे अभिगयजाव विहरइ, तेणं । ६ कालेणं तेणं समएणं सामी समोसढे परिसा निग्गया जाव पञ्जवासंति, तए णं ते समणोवासगा इमीसे जहा आलभि- ॥१०॥ याए जाव पजुवासइ, तएणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति. धम्मकहा जाव परिसा| जापडिगया, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ट तुट्ठ० समणं भगवं Jain Education Inte For Private & Personal use only new.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy