SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Pसे णं मुंडे भवित्ता आगारातो अणगारिअं पचतिते छहिं जीवनिकाएहिं निस्संकए [ किते ] जाव परिसहे अभिमुंजिअ अभिजुंजिअ अभिभवति । णोतं परिसहा अभिभवति ३॥" । व्याख्याऽपि यथा-अनन्तरं मरणमुक्तं, मृतस्य तु जन्मान्तरे यथाविधस्य यद्वस्तु वयं यस्मै संपद्यते तस्य तत्तस्मै दर्शयितु-| माह-'तओ ठाणा इत्यादि' त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो । वाऽहिताय अपथ्याय-असुखाय-दुःखाय अक्षमाय-असंगतत्वाय अनिःश्रेयसाय-अमोक्षाय अननुगामिकत्वाय-अशुभानुबं-18| धाय भवन्ति। 'से गंति यस्य त्रीणि स्थानानि अहितादित्वाय भवन्ति । स शंकितो-देशतः सर्वतो वा संशयवान् , कांक्षितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नो-द्वैधीभावमापन्न एवमिदं न | चैवमितिमतिकः, कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकः। ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्धक, प्रशस्तं प्रगतं प्रथमं वा वचदानमिति प्रवचन-आगमो दीर्घत्वं प्राकृतत्वात् , न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रतीतिविषयी करोति न रोचयति-न |चिकीपोंविषयी करोति 'त'मिति य एवंभूतस्तं प्रत्रजिताभासं परिसह्यन्ते इति परीपहा:-क्षुधादयः अभियुज्य अभि-| युज्य-सम्बन्धमुपगत्य प्रतिस्पर्ध्य वा अभिभवन्ति-न्यक्कुर्वन्ति इति, शेषं सुगमं । उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितंअदोषकर इह परत्र च आत्मनः परेषां च पथ्यान्नभोजनवत् , सुखं आनन्दः तृषितस्य शीतलपानमिव, क्षमं उचितं तथाविधव्याधिव्याघातकोषधपानमिव, निःश्रेयसं निश्चितं श्रेयः-प्रशस्यं भावतः पंचनमस्कारकरणमिव अनुगामिक अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति ॥ ४ ॥ BRIRLESARARSANSA Jain Education Intel 199 Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy