SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशतकम् । ॥ १०० ॥ Jain Education Inter पुनः श्रीपाक्षिकसूत्रेऽपि तथाहि - " एस खलु पाणाइवायरस वेरमणे हिए सुहे खमे निस्सेयसिए आणुगामिए” इत्यत्र इदं रहस्यं - पंचमहाव्रत पालनस्य यत् "हिआए सुहाए खमाए निस्सेसिआए आणुगामि आए" इत्यनेन फलमुक्तं तदेव जिनप्रतिमापूजाया अपि फलमुक्तं, पुनश्चैत्यस्य जिनप्रतिमारूपस्य वैयावृत्तिकरणे कर्म निर्जरारूपं फलं श्रीप्रश्नव्याकरणे संवरद्वारे (१२२ पत्रे ) प्रोक्तं, तथाहि “अच्चंत - बाल-दुबल-गिलाण बुहखमके पवत्ति - आयरिअ - उवज्झाए सेहे साहम्मिए तवस्सी कुलगण संघ चेइअट्ठे अ निज्जरट्ठी वेयावच्चं अणिस्सियं दसविहं बहुविहं करेइ अ” अथ जिनप्रतिमापूजकस्य सूर्याभदेवस्य श्रीराजप्रश्नीयोपाङ्गे ( ४४ पत्रे ) श्रीमहावीरदेवेन या गतिरुक्ता ता श्रूयतां, तथाहि "तए णं से सूरिआ देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठ जाव हयहियए उट्ठाए उट्ठेति, उट्ठित्ता समणं भगवं महावीरं वंदर, नमसइ वंदित्ता नर्मसित्ता एवं वयासी अह नं भंते ! सूरिआभे देवे किं भवसिद्धिए किं अभवसिद्धिए १ सम्मद्दिट्ठी मिच्छदिट्ठी ? २ परित्तसंसारिए अनंतसंसारिए १ ३ सुलभबोहिए दुलभबोहिए ? ४ आराहए विराहए ? ५ चरिमे अचरिमे ? ६ तए णं समणे भगवं महावीरे सूरिआभं देवं एवं वयासीसूरिआभा ! तुमं णं भवसिद्धिए नो अभवसिद्धिए १ सम्मद्दिट्ठी नो मिच्छदिट्ठी २ परित्तसंसारी नो अनंतसंसारी ३ सुलभबोही नो दुल्लभबोही ४ आखहए नो विराहए ५ चरिमे नो अचरिमे ६ । तए णं से सूरिआभे देवे समणेणं भगव For P ate & Personal Use Only 200 जिनप्रति मापूजाफलाचि कारः ४१ ॥ १०० ॥ w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy