SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सामाचा शत कम् । ॥ ९९ ॥ Jain Education Inte देवस्स इमेआरूवमग्भत्थियं जाव समुत्पन्नं समभिजाणित्ता जेणेव सूरिआभे देवे तेणेव उवागच्छंति, सूरिआभं देवं करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु जपणं विजएणं वद्धाविति, वद्धावित्ता एवं वयासी एवं खलु देवाणु| पिआणं सूरिआभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएस गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ सन्निखित्ताओ चिट्ठति, ताओ णं देवाणुप्पि आणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अञ्च्चणिजाओ जाव पज्जुवासणिजाओ, तं एयं णं | देवाणुष्पिणं पुर्वि करणिजं, तं एयं णं देवाणुष्पिणं पच्छा करणिज्जं तं एयं णं देवाणुप्पियाणं पुषि सेयं तं एयं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पिआणं पुधिं पि पच्छा वि हिआए सुहाए खमाए निस्सेयसाए आणुगामिअताए भविस्सति" । पुनः श्रूयतां देवपूजाफलं साधोः पञ्चमहाव्रतपालनस्य श्रीस्थानाङ्गे तृतीयस्थाने चतुर्थोद्देशके ( १७६ पत्रे ) प्रोक्तं, तदेव फलं जिनप्रतिमापूजनस्याऽपि प्रोक्तं, तथाहि "तओ ठाणा अवसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामिअत्ताते भवंति तं से णं मुंडे भविता अगारातो अणगारिअं पचतिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएति, तं परिस्सहा अभिजुंजिअ अभिजुंजिअ अभिभवंति, नो से परिस्सहे अभिजुंजिअ अभिजुंजिअ अभिभवति" से णं मुंडे भवित्ता अगारातो अणगारितं पचतिते पंचहिं महवएहिं | संकिते जाव कलुससमावने पंचमहबताई तो सद्दहति जाव णो से परिस्सहे अभिजुंजिअ अभिजुंजिअ अभिभवति । For Private & Personal Use Only जिनप्रति मापूजा फलाषि कारः ४१ ॥ ९९ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy