SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ननु-जिनप्रतिमापूजायाः फलं किं? का च जिनप्रतिमापूजकस्य गतिः, तद् आगमाक्षरैः दर्शयतु, उच्यते-यदेव विद्यमानतीर्थङ्करस्य वन्दनपूजादिफलं तदेव जिनप्रतिमापूजाया अपि फलं सा एव गतिश्चाऽपि,श्रीराजप्रश्नीयोपाङ्गे (१७ पत्रे) | विद्यमानतीर्थङ्करस्य वन्दनादिफलं यथा “तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहंताणं भगवंताणं नामगोअस्स वि सवणयाए ! किमंग! पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ! तं सेयं खलु एगस्स वि आयरिअस्स धम्मिअस्स सुवयणस्स सवणयाए किमंग! पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामि [गच्छामो] हैणं देवाणुप्पिय समणं भगवं महावीरं वंदामि नमसामि सक्कारेमि सम्मामि कल्लाणं मंगलं चेइयं देवयं पजुवा सामि, एअं मे पिच्चा हिआए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति तिकट्ट एवं संपेहेइ' इत्यादि ॥१॥ एवमेव श्रीविपाकसूत्रे चम्पानगर्या श्रीमहावीरसमवसरणे श्रीमहावीरदेवस्य वन्दनादिफलं, तथाहि-"एतेणं |पेच्चभवे हिआए सुहाए खमाए निस्सेयसाए आणुगामिअत्ताए भविस्सति सिकट्ट" इत्यादि ॥२॥ इत्थमेव श्रीभगवतीसूत्रादौ सर्वत्र ज्ञेयं । अथ जिनप्रतिमापूजायाः फलं श्रीराजप्रश्नीयोपाङ्गे (९८ पत्रे) प्रोक्तं तन्निशम्यतां, तथाहि"तएणं तस्स सूरिआभस्स देवस्स पंचविहाए पजत्तीए पज्जत्तीभावं गयस्स समाणस्स इमेयारूवे [अज्झथिए । अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपजित्था-किं मे पुर्वि करणिजं? किं मे पच्छा करणिज? किं मे पुर्वि सेयं किं मे पच्छा सेयं किं मे पुर्वि पि पच्छावि करणिजं? किं मे पुर्वि पि पच्छा वि हिआए सुहाए खमाए निस्सेयसाए आणुगामिअत्ताए भविस्सइ ? तए णं तस्स सूरिआभस्स देवस्स सामाणिअपरिसोववण्णगा देवा सूरिआभस्स 197 Jain Education in For Private & Personal Use Only w ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy