________________
तथाहि-"नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सबसाहूणं (५ पत्रे) णमो 18बंभीए लिवीए" इति, अर्थोऽपि अयं श्रीअभयदेवसूरिकृतवृत्तिगतः-लिपिः पुस्तकादो अक्षरविन्यासः, सा च अष्टादश-18
प्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता, ततो ब्राह्मी इति अभिधीयते, आह च-"लेहं लिवी-1 विहाणं, जिणेण बंभीइ दाहिण करेणं" इति, अतो 'ब्राह्मी' इति स्वरूपविशेषणं लिपेः इति, तदाऽत्र ब्राझीलिपेः यो वेत्ता तस्मै नमस्कारो भविष्यति इति अर्थान्तरं कार्य, तस्य सर्वथाविरुद्धत्वात् , कथं ? इत्याह-श्रूयतां, नमो ब्राह्मीलिपेः यो वेत्ता तस्मै इति अर्थे क्रियमाणे दूषणत्रयं, कथं? एकं तु वेत्तीति पदं सूत्रे नाऽस्ति, अर्थकरणे कुतः आनीतं? १, द्वितीयं तु व्याकरणादिषु असंगतिः २, तृतीयं तु तस्याः वेत्ता कः साधुः श्रावको वा ? नाऽऽद्यः पक्षः, यतः तस्य अहंदादिपञ्चकान्यतरत्वेन पूर्व उक्तत्वात् पुनरुक्तदोषपोषस्य प्रसंगात्, नाऽपि श्रावकः, तस्य नमस्कारकरणे सुधर्मस्वामिनोऽनुचितत्वेन असंभवात् , तत उभयथाऽपि विरुद्धत्वात् इदं नमस्कारकरणं न श्रेयस्करं इति । पुनः 'नमो बंभीए' इति वाक्यस्य अर्थे व्यक्तिः, श्रीसमवायाङ्गसूत्रतो ज्ञेया। पुनः श्रीभद्रबाहुस्वामिना दशधा स्थापना श्रीओपनियुक्तिसूत्रे (१२८ पत्रे) प्रोक्ताऽस्ति, तत्र गाथा| 'अक्खे १ वराडए वा २ कडे ३ पोत्थे ४ व चित्तकम्मे वा ५ । सम्भावमसभावा, ठवणापिंड विआणाहि ॥३४॥ व्याख्या-स्थापना द्विविधा-सद्भावस्थापना असद्भावस्थापना चेति, तत्र अक्षविषया सद्भावस्थापना अस-1
भावस्थापना च भवति । कथं ? यदा एक एव अक्षः पिण्डकल्पनया बुद्ध्या कल्प्यते तदा असद्भावस्थापना, यत्र पुनः सामा०१७
APLICAISTAISASAGOKSI
193
Jain Education Intel
of Private & Personal use only
ww.jainelibrary.org