SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। धिकार मा ४० SANSARALAGANA प्रयच्छन्ति, तृषितस्य पानीयं पाययन्ति, न च साधवः, तेषां भगवता निवारितत्वात् । अन्यत् दूरे तिष्ठतु, कोऽपि धीवरो जिनप्रतिवदति “भोः साधो ! यदि त्वं मम रोट्टिकां (अपूपिकां)ददासि तदाऽहं मत्स्यजालं मुञ्चामि” तथापि साधुः न तां दत्त्वा । मा-स्थापतन्मोचयेत् , अपि च पुष्पादिभिःसाधवः पूजां न कुर्वन्ति, सचित्तस्पर्शने तेषां अनधिकारात्, परं पुष्पादिभिः भगवत्पूजने 3 ना-जिनयत् पुण्यं जायते तद् इच्छन्ति, यदुक्तं “वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए" इत्यादि, इति-अ. तथा पुनः श्रीआचाराङ्गद्वितीयश्रुतस्कन्धे प्रान्ते तृतीयचूलायां (३८५ पत्रे) भगवता महतां अर्हतां जन्मादिस्थान-IM भुवोऽपि वन्द्यत्वेन उक्ताः सन्ति, तथाहि__ "जम्माभिसेअनिक्खम-ण चरणनाणुप्पया य निवाणे । दिअलोअभवणमंदर-नंदीसरभोमनगरेसुं ॥ ३३४ ॥ अट्ठा-1 वयमुजिते, गयग्गपयए अ धम्मचक्के अ । पासरहावत्तनगं, चमरुप्पायं च वंदामि ॥ ३३५॥" व्याख्या-"तीर्थकृतां जन्मभूमिषु तथा निष्क्रमण-चरण-ज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादो| भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहं इति द्वितीयगाथायां अन्ते क्रिया इति, एवं अष्टापदे तथा श्रीमदुजयन्तगिरौ, गजाग्रपदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे, तथा अहिच्छत्रायां पार्श्वनाथस्य धरमाणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादोपगमनं कृतं, यत्र च श्रीमद्वर्धमानं आश्रित्य चमरेन्द्रेण उत्प तनं कृतं, एतेषु स्थानेषु यथासंभवं अभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिः भवति इति" यथा भगवतीसूत्रे (३ पत्रे ) आदौ एव श्रीसुधर्मस्वामिगणधरदेवेन अचेतनाया अपि ब्राह्मीलिपेःप्रणामः कृतोऽस्ति, Fo.192 Jain Education latex For A Spersonal use only ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy