________________
सामाचारीशतकम्।
S
ना-जिन
SISSEISUSASUSAKAN
७ प्रतिमावन्दनैः यदि श्राद्धानां सम्यक्त्वं याति इति उक्तं कुदेवत्वात् , तथा वीतरागप्रतिमावन्दने कथं सम्यक्त्वं निर्मलं ना . भवति? इति, न च वाच्यं ज्ञानादिगुणरहितायाः जिनप्रतिमायाः पूजने को लाभ इति, लाभः? एव यतः श्रीअन्तकृद्द
मा-स्थापशासूत्रे (१२ पत्रे ) प्राप्तमुक्तेः गजसुकुमारमुनेः शरीरस्य देवैः पूजा महिमा च चक्रे । तथाहि-"तत्थ णं अहासन्निहिएहिं देवेहिं सम्मं आराहितं तिकट्ट दिवे सुरभिगंधोदए वुढे दसद्धवण्णे कुसुमे निवाडिए चेलुक्खेवे कए दिवे अगीअगंधव
इति-अनिनाए कए यावि होत्था" इति । पुनः श्रीजम्बुद्वीपप्रज्ञप्तिसूत्रे, निवृतानां श्रीऋषभादीनां देहस्य स्नानविलेपनालङ्कारादि
धिकार विभूषया शोभां प्रापणेन भक्तिः सेन्ट्रैः देवैः विदघे, तदा तेषां पुण्यप्राग्भारोऽजनिष्ट न वा ? जात एव स इति सर्वजनसम्मतं, अपि च अप्रतिष्ठिता प्रतिमा न पूजाऱ्या नाऽपि वन्दनार्हा, सैव प्रतिष्ठिता सती पूजनीया वन्दनीया च जायते, तत्र तदानीं कुतो गुणाः आजग्मुः इति-न वाच्यं । यतो भवत्पक्षेऽपि एकमुहूर्तात् प्राक् कोऽपि सामान्ययतिः आसीत्, स एव पञ्चभिः सङ्घमुख्यैः मिलित्वा आचार्यपदे स्थापितः, ततो मुहूर्तान्तरे तस्मिन् आचार्यगुणाः कुत आगता इति, ततो यद्वस्तु पञ्चभिः प्रतिष्ठितं मान्यत्वेन तन्मान्य एव राजा वा आचार्यो वा जिनप्रतिमा वा, तथा श्रीआचाराङ्गनियुक्तौ (३८५ पत्रे) श्रीभद्रबाहस्वामिना चतुर्दशपूर्वधरेण जिनजन्मादिस्थानानि अन्यजैनतीर्थानि च वर्णितानि सन्ति, साक्षात् तीर्थङ्करप्रतिरूपायाः जिनप्रतिमायाः वन्दने किं वाच्यं, तद्गाथाद्वयं यथा| "जम्माभिसेअनिक्खम-णचरणनाणुप्पया य निवाणे । दिअलोअभवणमंदर-नंदीसरभोमनगरेसुं ॥ ३३४ ॥ अट्ठाव-18॥१५॥ | यमुजिते, गयग्गपयए य धम्मचक्के अ । पासरहावत्तनगं, चमरुप्पायं च वंदामि ॥ ३३५ ॥” तथा श्रावकाणां प्रतिमा
AKS
Jain Education International
For Private & Personal use only
www.jainelibrary.org