________________
आगमे
सामाचारीशतकम् ।
जिनप्रतिमापूजाचिकार
॥९४॥
भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान् , 'दासीपतिः' इति ललाटपट्टे मयूरपिच्छेन अङ्कितवान् इत्यादि ॥ ३४॥ पुनः भक्तप्रतिज्ञाप्रकीर्णके (२१ पत्रे) जिनभवनजिनबिम्बप्रतिष्ठा प्रतिपादिताऽस्ति, तथाहि__“अनियाणोदारमणो, हरिसवसविसट्टकंचुयकरालो । पूएइ गुरुं संघ, साहम्मिअमाइ भत्तीए ॥ ३०॥ निअदबमपुषजिणि-दभवणजिणबिंबवरपइट्ठासु । विअरइ पसत्थपोत्थय-सुतित्थतित्थयरपूआसु ॥ ३१॥” न च इदं वक्तव्यं अत्रअहो! (३१ पत्रे) "सत्तरिसयं जिणाणं, व गाहाणं समयखित्तपन्नत्तं। आराहतो विहिणा, सासयसुक्खं लहइ मुक्खं ॥१॥" इति उक्तत्वेन अत्र प्रकीर्णके सप्ततिगाथासंख्या उक्ताऽस्ति, अनिआणेत्यादिगाथाद्वये सति द्वासप्ततिगाथा भवन्ति,
तत इदं गाथाद्वयं केनाऽपि नव्यं कृत्वा मध्ये क्षिप्तं अस्तीति न मानयामि इति, युक्तियुक्तत्वात् , कथं इत्याह-अरे ! शृणु, 5 इदं गाथाद्वयं प्रतिमोत्थापकमतप्रादुर्भावात् पूर्व कृतं पश्चाद्वा ? न तावत्पूर्व, प्रयोजनमन्तरेण पूर्व तत्करणस्य असंगतत्वात्
नाऽपि पश्चात् , यतः प्रतिमोत्यापकमतं त्रिंशदधिकपञ्चदशशत १५३० वर्षे प्रादुर्भुतं, तन्मतसंवत्प्राक्लिखितासु भक्तप्रतिज्ञाप्रकीर्णकप्रतिषु ( २४ पत्रे ) सर्वत्र तद्गाथाद्वयस्य दर्शनात्, अपि चाऽस्मिन्नेव भक्तप्रज्ञाप्रकीर्णके__ "अरिहंतसिद्धचेइअ-पवयणआयरिअसबसाइसु । तिबं] तित्थंकरेसु भत्ति, तिगरणसुद्धेण भावेण ॥१॥” इति | गाथा वर्तते, तस्याः का वार्ता ? अत्रापि चत्यभक्तिः प्रतिपादिताऽस्ति, पुनः संख्यासंकलनविचारः श्रूयतां-अत्र गाथाद्वयवर्धनेऽपि न संख्या विघटेत, वतः प्रथमान्त्यगाथयोः तद्विचाराभावात् , तद्विचारप्रतिपादिका गाथाः सप्ततिः एव,
RECRk
॥९४॥
188te & Personal use Only
M
w
Jain Education Intel
.jainelibrary.org