SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सामाचारोशत आगमे कम्। RRRrrr पन्नत्ता तं जहा-"अवविए" इत्यादि +++ तत्र जलथलयभासुरपभूएणं बिंटवाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किज्जइ" इति ॥ ३१॥ पुनः आवश्यकचूर्णिः (२५७ पत्रे) यथा “सबलोए अरिहंतचेइआई वंदणवत्ति- जिनप्रतिआए" इत्यादि, अस्य व्याख्या-"न केवलं चउवीसाए (जेवि) जाव सबलोए सिद्धादी अरिहंता चेइआणि अ तेसिं चेवर मापूजाप्रतिकृतिलक्षणानि, 'चिती संज्ञाने', संज्ञानं उत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा यथा अरिहंतपडिमा एसा इति, अण्णे धिकारः भणंति अरहंता-तित्थगरा तेसिं चेइआणि अरहंतचेइआणि आईत्प्रतिमा इत्यर्थः, तेसिं वन्दनादिप्रत्ययं 'ठामि काउस्सग्गं' इति योगः, तत्र वन्द्यत्वात् तेषां वन्दनार्थ कायोत्सर्ग करोमि" इत्यादि ॥३२॥ श्रीदशाश्रुतस्कन्धनियुक्ती |२४२ पत्रेऽपि यथा-"बोहिण पडिमा उदयण-पभावई उप्पायदेवदत्तड्ढे । मरणुववायतावस-नयणं तह भीसणा समणी ॥ १॥ गंधारगिरी-देवय-पडिमा गुलिआगिलाण पडिअरणे । पज्जोअहरणपुक्खर-करणं गहणामओ सयणा 3॥२॥" इति ॥ ३३ ॥ पुनः श्रूयतां ( श्रीप्रश्नव्याकरणसूत्रे ८५ पत्रे )| "विपुलमोहाभिभूअसन्ना, मेहुणमूलं च सुबए तत्थ तत्थ वत्तपुबा संगामा जणक्खयकरा सीआए १ दोवईए २ कए रुप्पिणीए ३ पउमावईए ४ ताराए ५ कंचणाए ६ रत्तसुभद्दाए ७ अहिलिआए ८ सुवण्णगुलिआए ९ किन्नरीए १० सुरूवविजुमईए ११ रोहिणीए १२ य, अन्नेसु अ एवमाइएसु बहवो महिलाकएसु सुवंति" इति श्रीप्रश्नव्याकरणसूत्रसद्भावात् , प्रभावत्याः दास्याः देवदत्ताभिधानायाः सुवर्णगोलका इति नाम जातं, तत्र प्रतिमाव्यतिकर एव पूर्वदशाश्रुतस्कन्धनियुक्तिलिखितो हेतुः, नाऽन्यः, तत्सम्बन्धः तद्वृत्तिगतो (८९ पत्रे) विस्तरेण यथा-"सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे । Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy