SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter पुनः श्रीतीर्थोद्गालिप्रकीर्णकेऽपि श्रेणिकजीवपद्मनाभतीर्थङ्करदीक्षाधिकारे जलजस्थलजकुसुमैः भगवतः पूजा प्रतिपादिताऽस्ति, तथाहि-- " चंदप्पहाइ सीआ, अविरहिआजम्ममरणमुक्कस्स । आसत्तमलदामा, जलयथलयदीवकुसुमेहिं ॥ १ ॥” | इति ॥ २६ ॥ इत्थं चैत्यस्तवेऽपि पूजा " पूअणवत्तिआए” इति ॥ २७ ॥ श्रीउत्तराध्ययननिर्युक्तौ ( ३२१ पत्रे ) अपि गौतमेन जिनप्रतिमा वन्दिताऽस्ति, तथाहि "सोऊण तं भगवओ, गच्छइ तहि गोअमो पहिअकित्ती । आरुहइ तं नगवरं, पडिमाओ वंदइ जिणाणं ॥ २९९ ॥” पुनः श्री आवश्यकनिर्युक्तौ ( २१० पत्रे ) यथा " तत्तो अ पुरिमताले, वग्गुर ईसाण अच्चए पडिमा । मल्लीजिणायण पडिमा, उण्णाए वंसि बहुगोट्ठी ॥ ४९० ॥" पुनः श्री आवश्यक चूर्णी ( २९५ पत्रे ) तत्सम्बन्धलेशोऽपि यथा - " तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया जहा अभिसेगे जाव जाणमाणेणं सबिडीए सामीं तिक्खुत्तो आयाहिणं पयाहिणं काऊणं वंदइ नमसइ, वंदित्ता नमसित्ता, जाव पंजलिकडे भगवओ चरिअं आगायमाणे सामिमि दिनदिट्ठीए पज्जुवासेमाणे चिट्ठा, वग्गुरो य सेट्ठी तं कालं पहाओ ओलपडसाडओ सपरिजणो महया इड्डीए विविहकुसुमहत्थगतो तं आयतणं अच्चओ जाति, तं च वितिवयमाणं ईसाणिंदो पासइ, भणति य भो वग्गुरा ! तुब्भं पञ्चक्खतित्थगरस्स महिमं ण करेसि, तो पडिमं अच्च तो जासि, जा एस | महइमहावीरवद्धमाणसामी जगनाहेति लोगपूज्बेति, सो आगओ मिच्छादुक्कडं काउं खमेति महिमं करेइ" इति ॥ ३० ॥ श्रीसमवायाङ्गसूत्रे ( ६० पत्रे ) जलज - १ स्थलज - २ वैक्रिय - ३ पुष्पैः उपचारकरणं देवानां यथा - "चोत्तीसं बुद्धाइसेसा 185te & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy