________________
सामाचारीशत
| आगमे
कम्।
॥१२॥
विना तस्य प्रतिबोधकारणं क्वाऽपि दृष्टं श्रुतं वा, तदक्षराणि तु श्रीद्वितीयाङ्गनियुक्तौ ( ३८६ पत्रे ) श्रीभद्रबाहुस्वा-14|| |मिकृतायां, तथाहि
जिनप्रति| "गामे वसंतपुरए, सामइओ घरणिसहिअ [ओ] निक्खंतो। भिक्खायरिआदिवा, ओहासिअभत्तवेहासं ॥ १९१॥ मापूजासंवेगसमावन्नो, माई भत्तं चइत्तु दिअलोए । चइऊणं अद्दपुरे, अद्दसुओ अद्दओ जाओ॥१९२ ॥ पीती अ दोण्ह दूओ, धिकार पुच्छणमभयस्स पढवे सोऽवि । तेणावि सम्मद्दिष्टि-त्ति होज पडिमा रहमि गया ॥ १९३ ॥” इति ॥२३॥ तथा श्रीबृहत्कल्पेऽपि तीर्थकर १ सामान्यकेवलि २ चतुर्दशपूर्वधर ३ संपूर्णपूर्वधर ४ संविग्नशुद्धचारित्रि ५ असंविग्नचा|रित्रि ६ साधुसदृशवेषमात्रधारि ७ द्वादशव्रतधारिश्रावक ८ निष्केवलसम्यक्त्वधारि ९ जिनप्रतिमानां १० दशानां
दर्शनेन भव्यजीवानां भावग्राममोक्षज्ञानादिलाभो जायमानो निगदितोऽस्ति, तथाहि-"तित्थयरा १ जिण २ चउदस ३, |भिन्ने ४ संविग्ग ५ तह य असंविग्गो ६ । सारूविअ ७ वय ८ दसण ९-पडिमाओ १० भावगामाओ॥१॥” इति ॥२४॥ पुनः श्रीबृहत्कल्पच्छेदग्रन्थे साधोः प्रायश्चित्ताधिकारे एवं प्रोक्तं अस्ति, कोऽपि महात्मा काऽपि ग्रामादौ जिनप्रासादं दृष्ट्वा चैत्यं नमस्कतु मध्ये गतः, तत्र कथंचिद् असंमार्यमाणे चैत्ये भगवत्प्रतिमाया उपरिष्टात् लूताकौलिकजालकभ्रमरीगृहादिकं दृष्ट्वा च यदि उपेक्षां कुर्यात् , कोऽर्थो यदि स्वयं तत् न दूरीकुर्यात् , तदा गुरुप्रायश्चित्तं प्राप्नोति, तत्क-13||
॥१२॥ रणे तु लघुप्रायश्चित्तम् , तत्राऽर्थे तत्रत्या गाथा यथा
"लूआ कोलिगजालिग-कोत्थलहारी अ उवरिगेहे अ । साईतमसाडते, लहुगा गुरुगा य भत्तीए ॥१॥” इति ॥२५॥
Jain Education Intera
184tes Personal use Only
Plejainelibrary.org