SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत | आगमे कम्। ॥१२॥ विना तस्य प्रतिबोधकारणं क्वाऽपि दृष्टं श्रुतं वा, तदक्षराणि तु श्रीद्वितीयाङ्गनियुक्तौ ( ३८६ पत्रे ) श्रीभद्रबाहुस्वा-14|| |मिकृतायां, तथाहि जिनप्रति| "गामे वसंतपुरए, सामइओ घरणिसहिअ [ओ] निक्खंतो। भिक्खायरिआदिवा, ओहासिअभत्तवेहासं ॥ १९१॥ मापूजासंवेगसमावन्नो, माई भत्तं चइत्तु दिअलोए । चइऊणं अद्दपुरे, अद्दसुओ अद्दओ जाओ॥१९२ ॥ पीती अ दोण्ह दूओ, धिकार पुच्छणमभयस्स पढवे सोऽवि । तेणावि सम्मद्दिष्टि-त्ति होज पडिमा रहमि गया ॥ १९३ ॥” इति ॥२३॥ तथा श्रीबृहत्कल्पेऽपि तीर्थकर १ सामान्यकेवलि २ चतुर्दशपूर्वधर ३ संपूर्णपूर्वधर ४ संविग्नशुद्धचारित्रि ५ असंविग्नचा|रित्रि ६ साधुसदृशवेषमात्रधारि ७ द्वादशव्रतधारिश्रावक ८ निष्केवलसम्यक्त्वधारि ९ जिनप्रतिमानां १० दशानां दर्शनेन भव्यजीवानां भावग्राममोक्षज्ञानादिलाभो जायमानो निगदितोऽस्ति, तथाहि-"तित्थयरा १ जिण २ चउदस ३, |भिन्ने ४ संविग्ग ५ तह य असंविग्गो ६ । सारूविअ ७ वय ८ दसण ९-पडिमाओ १० भावगामाओ॥१॥” इति ॥२४॥ पुनः श्रीबृहत्कल्पच्छेदग्रन्थे साधोः प्रायश्चित्ताधिकारे एवं प्रोक्तं अस्ति, कोऽपि महात्मा काऽपि ग्रामादौ जिनप्रासादं दृष्ट्वा चैत्यं नमस्कतु मध्ये गतः, तत्र कथंचिद् असंमार्यमाणे चैत्ये भगवत्प्रतिमाया उपरिष्टात् लूताकौलिकजालकभ्रमरीगृहादिकं दृष्ट्वा च यदि उपेक्षां कुर्यात् , कोऽर्थो यदि स्वयं तत् न दूरीकुर्यात् , तदा गुरुप्रायश्चित्तं प्राप्नोति, तत्क-13|| ॥१२॥ रणे तु लघुप्रायश्चित्तम् , तत्राऽर्थे तत्रत्या गाथा यथा "लूआ कोलिगजालिग-कोत्थलहारी अ उवरिगेहे अ । साईतमसाडते, लहुगा गुरुगा य भत्तीए ॥१॥” इति ॥२५॥ Jain Education Intera 184tes Personal use Only Plejainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy