SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीभद्रबाहुस्वामिप्रणीतत्वात् श्रीकल्पसूत्रस्य इव सुतरां मान्यत्वात् , नहि समानैककर्तृकग्रन्थेषु एको मान्योऽन्ये तु अमान्या इति ॥ १५॥ तथा श्रीजम्बूद्वीपप्रज्ञप्तौ पुनः भणितं, तथाहि-"तित्थयरगुणा पडिमा-सु नत्थि निस्संसयं वियाणंतो। तित्थयरत्ति 8|नमंतो, सो पावइ निजरं विउलं ॥१॥"॥ १६ ॥ पुनः श्रीआवश्यकनियुक्तौ ( ४९३ पत्रे ) वंदनाध्ययने यथा "अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूवदिलुतो ॥१॥" ॥१९४॥ (भा०) श्रीमहानिशीथसूत्रेऽपि यथा| "काउंपि जिणायतने-हिँ मंडिअं सबमेइणीपिढे । दाणाइचउक्केणं, सुट्ट वि गच्छिज्ज अञ्चयं न पुरओ॥१॥" ॥१८॥ गणिविद्याप्रकीर्णकेऽपि (७३ पत्रे ) यथा-"घणिट्ठा सयभिसा सई, सवणो अ पुणवसू । एएसु गुरुसुस्सूसं, चेइआणं च पूअणं ॥ ३८॥” इति, ॥ १९ ॥ एवं देवेन्द्रस्तवेऽपि भवनपत्यधिकारे पूजाधिकारो यथा___ "कणगमणिरयणथूभिअ-रम्माई चेइआइ भवणाई। एएसिं दाहिणओ, सेसाणं उत्तरे पासे ॥१॥" ॥२०॥ पुनः देवेन्द्रस्तवे व्यन्तराधिकारेऽपि (८१ पत्रे) यथा-"मणिकणगरयणथूभिअ-जंबूणय[चे]वेइआई भवणाई । एएसिं दाहिणओ, सेसाणं उत्तरे पासे ॥ ७८॥ तथा च (९२ पत्रे) "तत्थ विमाणा बहुविहा, पासायपगइवेइयारम्मा। वेरुलिअथूभिआगा, रयणामयदामलंकारा ॥ २४२॥" ॥ २२॥ तथा अनार्यदेशोत्पन्नोऽपि आर्द्रकुमारः श्रीअभयकुमारमुक्तजिनप्रतिमादर्शनेन जातिस्मरणज्ञानेन प्रतिबोधं अवाप्य आर्यदेशे समागत्य दीक्षां गृहीतवान्, नाऽपि प्रतिमादर्शन Jain Education Inte 183te & Personal use Only O w.jainelibrary.org |
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy