________________
सामाचा
रीशतकम् ।
॥ ९० ॥
Jain Education Intern
रामसु अंकुसेसु चत्तारि कुंभिआ मुत्तादामा पन्नत्ता, ते णं कुंभिआ मुत्तादामा पत्तेयं पत्तेयं अन्नेहिं तदद्धउच्चत्तपमाणमिसेहिं चउहिं अर्द्धकुंभिकेहिं मुत्तादामेहिं सबाओ समंता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपीढि - आओ पन्नत्ताओ, तासि णं मणिपीढिआणं उवरिं चत्तारि चत्तारि चेतितथूभा पन्नत्ता, तासि णं चेतितथूभाणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारि मणिपीढिआओ पन्नत्ता, तासि णं मणिपीढिआणं उवरिं चत्तारि जिणपडिमाओ सबरयणामईओ संपलि - | अंक निसन्नाओ थूभाभिमुहाओ चिट्ठति, तं जहा- रिसहा १ वद्धमाणा २ चंदाणणा ३ वारिसेणा ४" इत्यादि ॥ ९ ॥ पुनः श्रीजीवाभिगमसूत्रे ( २३३ पत्रे ) शाश्वतजिनप्रतिमापूजाधिकारः, तथाहि
"तासि णं जिणपडिमाणं पिट्ठओ पत्तेअं पत्ते छत्तधारपडिमाओ पन्नत्ताओ, ताओ णं छत्तधारपडिमाओ हिमर - ययकुंदेंदुसप्पकासाईं सकोरेंटमल्लदामधवलाई आतपत्ताई सलीलं ओहारेमाणीओ चिट्ठति । तासि णं जिणपडिमाणं उभओ पासिं पत्ते पत्तेअं चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलियनाणामणिकणगरयणविमल महरिहत वणिज्जज्जल विचित्तदंडाओ चिल्लिआओ संखंककुंददगरययमतमथितफेणपुंज सण्णि कासाओ सुहुमरयतदीहवालाओ धवलाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति । तासि णं जिणपडिमाणं पुरओ दो दो नागपडिमाओ, दो दो जक्खपडिमाओ, दो दो भूतपडिमाओ, दो दो कुंडधारपडिमाओ विणओणयाओ पायवडिआओ पंजलिउडाओ सन्निक्खित्ताओ चिट्ठति, सबरयणामतीओ अच्छाओ सण्हाओ लपहाओ घट्टाओ मट्ठाओ नीरयाओ निप्पंकाओ जाव पडिरुवाओ । तासि णं जिणपडिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं चंदणकलसाणं एवं अट्ठसयं भिंगार
180 ate & Personal Use Only
आगमे जिनप्रति
मापूजा
विकारः
३९
॥ ९० ॥
www.jainelibrary.org