________________
OCHUSSARSKOR
घया पन्नत्ता, तं जहा-पुरथिमिल्ले अंजणगपबए १ दाहिणिल्ले अंजणगपवए २ पञ्चस्थिमिल्ले अंजणगपचए ३ उत्तरिल्ले अंजणगपबए ४, ते णं अंजणगपत्वया चउरासीति जोयणसहस्साई उडे उच्चत्तेणं एगं जोयणसहस्सं उबेहेणं मूले दसजोयणसहस्साई विक्खंभेणं, तदणंतरं च णं मायाए मायाए परिहायेमाणा परिहायेमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं पन्नत्ता, मूले इकतीसंजोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेणं, उवरि तिन्नि तिन्नि जोयणसहस्साई एगंच छावहूँ जोयणसयं परिक्खेवेणं, मूले वित्थिन्ना (विच्छिन्ना) मझे सं खित्ता उप्पिंतणुआ. गोपुच्छसंठाणसंठिआ सबअंजणमया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा, तेसि णं अंजणगपबयाणं उवरि बहुसमरमणिजभूमिभागा पन्नत्ता, तेसि णं बहुसमरमणिजभूमिभागाणं बहु| मज्झदेसभागे चत्तारि सिद्धायतणा पन्नत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पन्नत्ता, पन्नासं जोयणाई विक्खंभेणं, बावत्तरि जोयणाई उ8 उच्चत्तेणं, तेर्सि सिद्धाययणाणं चउद्दिसिं चत्तारि दारा पन्नत्ता, तं जहा-देवदारे १ असु
रदारे २ नागदारे ३ सुवण्णदारे ४, तेसु णं दारेसु चउबिहा देवा परिवति, तं जहा-देवा १ असुरा २ नागा ३ सुवण्णा ४, ४ तेसि णं दाराणं पुरओ चत्तारि मुहमंडवा पन्नत्ता, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता, तेसि णं
पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पन्नत्ता, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपीढिआओ पन्नत्ता, तासाणं मणिपीढिआणं उरि चत्तारि सीहासणा पन्नत्ता, तेसि णं सीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता, तेसिणं विजयदूसगाणं बहुमज्झसभागे चत्तारि वइरामया अंकुसा पन्नत्ता, तेसु णं वइ
Jain Education Inter
119 Personal Use Only
B
ww.jainelibrary.org