SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सामा० १६ Jain Education Intera गाणं एवं आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणगुलिआणं वातकरगाणं चित्ताणं रयणकरंडगाणं” इत्यादि ॥ १० ॥ तथा चमरेन्द्रादयोऽपि ईशानान्ता इन्द्रा निजनिजसौधर्मादिसभायां स्थिताः, तत्रवर्तिन्यो जिनदंष्ट्राः पूजनीया अर्चनीयाश्चेति ज्ञात्वा तत्समक्षं अप्सरोभिः समं मैथुनमपि न सेवन्ते । यदुक्तं श्रीभगवतीसूत्रे दशमशतके पञ्चमोद्देशके ( ५०३ पत्रे ), तथाहि " चमरस्स णं भंते! असुरिंदस्स असुरकुमाररण्णो कति अग्गमहिसीओ पन्नत्ताओ ! अञ्जो ! पंच अग्गमहिसीओ पन्नत्ताओ तंजहा-काली १ रायी २ रयणी ३ विजु ४ मोहा ५ तत्थ णं एगमेगाए देवीए अट्ठट्ठ देवी सहस्सा परिवारो पन्नत्तो, पभू णं भंते! ताओ एगमेगा देवी अण्णाई अट्ठट्ठदेवी सहस्साई परिवारं विउबितए ! एवामेव सपुधावरेणं चत्तालीसं देवीसहस्सा, से तं तुडिए, पभू णं भंते! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिवाई भोगभोगाई भुंजमाणे विहरित्तए ?, णो तिणट्ठे समट्ठे से केणट्टे णं भंते! एवं बुच्चइ ? णो पहू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्ताए ? अज्जो चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइयखंभे वइरामएस गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ संनिक्खित्ताओ चिति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो अण्णेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिजाओ बंद - णिज्जाओ नम॑सणिजाओ पूयणिजाओ सकारणिजाओ सम्माणणिजाओ कलाणं मंगलं देवयं चेइअं पज्जुवासणिज्जाओ भवंति तेसिं पणिहाए नो पभू, से तेणणं अजो ! एवं वुच्चति - णो पहू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए 181 For Private & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy