SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चित्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ, निवाडित्ता एगसाडिअंउत्तरासंगं करेइ, करिता ईसिं पञ्चुण्णमइ, पञ्चुण्णमित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कह एवं वयासी-"नमुत्थुणं अरहंताणं जाव ठाणं संपत्ताणे" इति ॥ अत्राऽऽह मनोमतिशिष्यः| ननु-सूर्याभदेवेन प्रतिमावत् स्तम्भादीनि अपि अनेकवस्तूनि पूजितानि सन्ति, कथं तर्हि सम्यक्त्वधारी ? उच्यते, अहो ! विमृश स्तम्भादीनि पूजितानि, परं जिनप्रतिमां विना कस्याऽग्रे नमुत्थुणं कथितं स्यात् ? तदा दर्शय, अथ च स्तम्भादीनां पूजा यदि व्यधायि तदा सम्यक्त्वस्य किं ? यदि श्रीआदिनाथपुत्रेण श्रीभरतचक्रवर्तिना चक्ररत्नं पूजितं, किं तर्हि तस्य सम्यक्त्वं गतं? चक्ररत्नपूजाक्षराणि श्रीजम्बूद्वीपप्रज्ञप्त्यां( १८४ पत्रे) यथा| "तते णं से भरहे राया तस्स आउहधरिअस अंतिए एयमढे सोच्चा निसम्म हट्ठ जाव सोमणस्सिए विकसि-1 तवरकमलनयणवयणे पयलिअवरकडगतुडिअकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं नरिंदे सीहासणाओ अब्भुटेइ, अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता पाउयाओ ओमुअति, ओमुइत्ता एगसाडियं उत्तरासंगं करेइ, करिता अंजलिमउलिअग्गहत्थे चक्करयणाभिमुहे सत्तट्ठपयाई अणुगच्छद, अणुगच्छित्ता वार्म जाणुं अंचेइ, अंचित्ता दाहिणं जाणुं धरणितलंसि निहट्ट करयल जाव अंजलिं कट्ट चक्करयणस्स पणामं करेई" इति, पुनः श्रीअभयकुमारेण पूर्वसंगतिकं देवं मनसि कृत्वा निजलघुमातृदोहदपूरणनिमित्तं अष्टमभक्तं अकारि, तर्हि किं सम्यक्त्वधारी न? तदक्षराणि अपि श्रीज्ञाताधर्मकथासत्कानि (३० पत्रे ) “तए णं 173 Jain Education Inte Diwww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy