SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ .XX सामाचारीशतकम् । आगमे जिनप्रतिमापूजाधिकारः तस्स अभयकुमारस्स अयमेयारूवे अब्भथिए जाव समुप्पज्जित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए, णण्णत्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुवसंगतिए देवे महिड्डिए जाव महासोक्खे, तं सेअं खलु मम पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणिसुवण्णस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीअस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुवसंगतिकं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुवसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहित्ति, एवं संपेहेइ, संपेहिता जेणेव पोसहसाला तेणामेव उवागच्छति, उवागच्छित्ता पोसहसाल | पमज्जति, पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता डब्भसंथारगं पडिलेहेइ, पडिलेहित्ता डब्भसंथारगं दुरूहइ, दुरूहित्ता अट्ठमभत्तं परिगिण्हइ, परिगिण्हित्ता पोसहसालाए पोसहिए बंभयारी जाव पुबसंगतियं देवं मणसि करेमाणे लाकरेमाणे चिट्ठति" इत्यादि ॥७॥ तथा पुनः यदि शक्रादयो देवेन्द्राः जिनदंष्ट्रा अपि पूजयन्ति, तदा जिनप्रतिमायां किं वाच्यम् ? तत्राऽर्थे जम्बूद्वीपप्रज्ञप्त्यां (१५८ पत्रे) यदुक्तं तत् श्रोतव्यं, तथाहि तते णं से सक्के देविंदे देवराया भगवओ तित्थगरस्स उवरिलं दाहिणं सकहं गेण्हइ, ईसाणे देविंदे देवराया उवरिलं | वार्म सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिदिलं दाहिणं सकहं गेण्हइ, बली वइरोअणिंदे वइरोअणराया हिहिलं | वार्म सकहं गेण्हइ, अवसेसा भवणवइ जाव वेमाणिया देवा जहारिहं अवसेसाई अंगमंगाई, केई जिणभत्तीए, केई| जितमेयंतिकट्ठ केई धम्मोत्ति कह गेण्हंति, तते णं से सक्के देविदे देवराया बहवे भवणवइ जाव वेमाणिए देवे ॥८७॥ www.jainelibrary.org For Private & Personal Use Only Jain Education inten
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy