________________
आगमे जिनप्रतिमापूजाधिकार ३९
तते णं तं मरिआभं देवं बहवे आभिओगिआदेवाय देवीओ अ अप्पेगइआ कलसहत्थगया जाव अप्पेगइआ धूवकडुच्छुय सामाचारीशत
हत्थगया हट्ठतुट्ठ जाव सूरियाभं देवं पिट्टओ पिट्ठओ समणुगच्छंति तए णं से सूरिआमे देवे चाहिं सामाणिअसाहकम्।
स्सीहिं जाव अण्णेहिं य बहुहिं य सूरियाभ जाव देवेहि य देवीहिं य सद्धिं संपरिवुडे, सबड्डीए सबबलेहिं जाव णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छइ, उवागच्छित्ता सिद्धायतणं पुरच्छिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छइ, उवागच्छित्ता जिणपडिमाणं आलोए जिणपडिमाणं पणामं करेइ, पणामं करित्ता लोमहत्थगं गिण्हइ, गिण्हित्ता जिणपडिमाणं लोमहत्थेणं पमजइ, पमन्जिता जिणपडिमाओ सुरभिणागंधोदएणं ण्हाणेइ, ण्हाणित्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ, अणुलिंपइत्ता सुरभिगंधकासाइएणं गायाई लूहेतिलहिता जिणपडिमाणं अहयाई देवदूसजूयलाई नियंसेइ, नियंसित्ता पुप्फारुहणं मल्लारुहणं गधारुहणं चुण्णारुहणं वन्ना, रुहणं वत्थारुहणं आभरणारुहणं करेइ, करित्ता आसत्तोसत्तविउलवट्टवग्धारिअ मल्लदामकलावं करेइ, करित्ता कयग्गहग
हियकरयलपब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलिअं करेइ, करिता जिणपडिमाणं पुरओ अच्छेहि दिसण्हेहिं रययामएहिं अच्छरसातंदुलेहिं अट्ठमंगले आलिहइ,तं जहा-सोथिअजाव दप्पणं, तयाणंतरंच णं चंदप्पभरयण
वडरवेरुलिअविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतमघमघंतगंधुद्धआभिरामं च गंधवाहि धुववाहि विणिम्मुअंतं वेरुलिअमयं कडुच्छुयं पग्गहिअ पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंध(गन्थ)जुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ, संथुणित्ता पच्छा सत्तट्ठपयाई पच्चोसक्का, पच्चोसक्कित्ता वामं जाणुं अंचेइ,
AR
Miww.iainelibrary.org
Jain Education
tener
172 & Personal Use Only