SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern दरिं वा विसमं वा पवयं वा नीसाए सुमहलमवि आसवलं वा हत्थिवलं वा जोहवलं वा घणुबलं वा आगलेंति एवा| मेव असुरकुमारा वि देवा णण्णत्थ अरिहंते वा अरिहंतचेइआणि वा अणगारे वा भाविअप्पणो निस्साए उहुं उप्पयंति जाव सोहम्मो कप्पो । x x x ( १७५ पत्रे ) तते णं तस्स सक्कस्स देविंदस्स देवरन्नो इमेयारूवे अज्झत्थिए ४ जाव समुप्पज्जित्था - णो खलु पहू चमरे असुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया, णो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अप्पणो निस्साए उहुं उप्पइत्ता जाव सोहम्मो कप्पो, णण्णत्थ अरिहंते वा अरिहंतचेइआणि वा अणगारे वा भाविअप्पणो णीसाए उहुं उप्पयति जाव सोहम्मो कप्पो” इत्यादि ॥ ६ ॥ पुनः श्रीराजप्रश्नीयोपाङ्गे ( १०४ पत्रे ) सूर्याभदेवेन यथा जिनप्रतिमापूजा विस्तरेण विहिताऽस्ति, तथा श्रूयतां, तथाहि - "तए णं से सूरिया देवे पोत्थयरयणं गिन्हति, गिव्हित्ता पोत्थयरयणं मुयइ, मुयइत्ता पोत्थयरयणं विहाडे, विहाडित्ता पोत्थयरयणं वाएइ, पोत्थयरयणं वा एत्ता धम्मिअं ववसायं गिण्हइ, गिव्हित्ता पोत्थयरयणं पडिनिक्खिवति, पडिनिक्खिवित्ता सीहासणाओ अब्भुट्ठे, अन्भुट्टित्ता ववसायसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमद्द, पडिनिक्खमित्ता जेणेव नंदापुक्खरणी तेणेव उवागच्छइ, उवागच्छित्ता णंदापुक्खरणिं पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिलेणं तिसोवाणपडिरूवएणं पचोरुहइ, पच्चो - रुहित्ता हत्थपायं पक्खालेइ, पक्खालित्ता आयंते चोक्खे परमसुइभूए एगं महं सेअं रययामयं विमलं सलिलपुण्णं मत्तगयमुहागितिकुंभसमाणं भिंगारं पगिण्हइ, पगिण्हित्ता जाई तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गिण्हइ, गिव्हित्ता दातो पुक्खरणीतो पचोरुहति, पञ्च्चोरुहित्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए ( सूत्रं ४३ ) ( १०५ पत्रे ) ivate & Personal Use Only 177 www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy