SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगमे सामाचारीशत कम्। जिनप्रतिमापूजाधिकारः ARRRRRRRRRRRE पवा-आयतण-आवसह-भूमिघर-मंडवाण य कए भायण-भंडोवगरणस्स विविहस्स य अट्ठाए पुढविं हिंसंति मंदबुद्धिया" अत्र उच्यते, रे पूर्वापराविचारक ? अत्र विहारो-बौद्धाद्याश्रयः, प्रासादो-नरेन्द्राश्रयः, जिनप्रासादस्य तु प्रायो जिनगृहं सिद्धायतनं च इति संज्ञात्वात् , चैत्यानि व्यन्तरादिदेवप्रतिमाः, देवकुलानि च सशिखरलौकिकहरिहरादिदेवप्रासादाः, अयं अर्थो ज्ञेयः, अन्यथा "चेइअढे निजरट्ठी" इति संवरद्वारे चैत्यवैयावृत्तिकारको निर्जराभागी कथं उक्तः?, नहि गणधरदेववचनं पूर्वापरविसंवादि स्यात्, अपि च राजप्रश्नीयोपाङ्गादौ (१७ पत्रे) प्रोक्तं-"एयं मे पेच्चा हिआए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सतित्तिकद्दु एवं संपेहेइ" इति, मोक्षपर्यन्तं पूजाफलं विघटेत, न च वाच्यं चैत्यशब्दस्य अन्यार्थः कोऽपि भविता (भाव्यते) इति, चैत्यशब्दस्य कुत्राऽपि वृक्षाद्यर्थ वाचकत्वेऽपि तद्वैयावृत्तिकरणे निर्जराभागित्वासंभवात् ॥४॥ एवं श्रीऔपपातिकोपाङ्गे (२ पत्रे) चम्पानगरीवर्णनेऽपि अर्हच्चैत्यानि प्रतिपादितानि सन्ति, पाठान्तरे तथाहि___ "अरिहंतचेईअजणवय-विसंण्णिविबहलेत्ति" व्याख्या यथा-अर्हच्चैत्यानां १ जनानां २ वतिनां च ३ विविधानि यानि संनिविष्टानि-पाटकाः तैः बहुलेति विग्रहः॥५॥ तथा श्रीभगवत्यां चमरोद्देशके चमरेन्द्रेणाऽपि सौधर्म गच्छता अर्हच्चैत्यनिश्रा गृहीताऽस्ति, (१७० पत्रे ) तथाहि___ "किं निस्साए णं भंते ! असुरकुमारा देवा उडे उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! से जहानामए-इह सबरा इवा बब्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलंदाइ वा एगं महं गर्छ वा खड़े वा दुग्गं वा ARSANCHAR का॥८५॥ For Private & Personal Use Only www.jainelibrary.org Jain Education en
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy