SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सामा० १५ Jain Education Interna ग्लान- वृद्ध-क्षपकं तत् तथा, तत्र विषये वैयावृत्यं करोति इति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु तत्र प्रवृत्तिलक्षणं इदं "तवसंजम जोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असहुं च निअत्तेइ, गणतत्तिल्लो पवित्ती उ ॥ १ ॥ इतरौ प्रतीतौ तथा 'सेहे' त्ति शैक्षे-अभिनवप्रब्रजिते साधर्मिके - समानधर्मके लिङ्गप्रवचनाभ्यां तपस्विनि - चतुर्थभक्तादिकारिणि, तथा | कुलं- गच्छसमुदायरूपं चन्द्रादिकं, गणः - कुलसमुदायः कोटिकादिकः, सङ्घः- तत्समुदायरूपः, चैत्यानि जिनप्रतिमा, एतासां योऽर्थः प्रयोजनं स तथा, तत्र च निर्जरार्थी - कर्मक्षयकामः वैयावृत्यं - व्यावृत्तकर्मरूपं उपष्टम्भनं इत्यर्थः, अनिश्रितं -कीयदिनिरपेक्षं दशविधं दशप्रकारं आह च "वेयावचं वावड - भावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥ १ ॥ आयरिय उवज्झाए, येरै तवस्सी गिलाण सेहाणं । साहम्मिंअ कुर्ल गण सं-धं संगयं तमिह कायबं ॥ २ ॥” इति, बहुविधं भक्तपानादिदानभेदेन अनेकप्रकारं करोति इति ॥ अत्राऽऽह मनोमतिशिष्यः ॥ ननु - प्रश्नव्याकरणे आश्रवद्वारे ( १२ पत्रे ) निगदितं अस्ति "ये विहार- प्रासाद- चैत्य- देवकुलादीनां अर्थे पृथि वीजीवान् हिंसन्ति ते मन्दबुद्धिकाः " ततोऽहं कथं प्रासाद - चैत्यदेवकुलानि मानयामि ? तत्पाठोऽपि ( ८ पत्रे ) यथा'किं ते ? करिसाणपोक्खरणी - वावि - विप्पिणी - कूब - सर - तलाग - चिति - वेति- खाति अ-आराम - विहार-धूभ - पागार - | दार-गोपुर- अट्टालग - चरिआ -सेतु - संकम- पासाय - विकप्प-भवण - घर - सरण - लेण - आवण - चेइअ - देवकुल- चित्तसभा 16gate & Personal Use Only jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy