________________
सामाचा
रीशतकम् ।
॥ ८४ ॥
"यत्र एकः सिद्धः तत्र अनन्ताः सिद्धाः" इत्येवंप्रकारेण सर्वमपि सिद्धक्षेत्रं सिद्धजीवण्यातं तदा एव जातं यदा तदधः पश्चचत्वारिंशलक्षयोजनप्रमिते मनुष्यक्षेत्रेऽपि समश्रेण्या सर्वत्र अनन्ताः सिद्धाः, ततो मनुष्यक्षेत्रान्तः समुद्रेऽपि अनन्ताः सिद्धाः सन्ति ते के ? तान् विचारय, विचारय । तथा श्री औपपातिकसूत्रे ( ९७ पत्रे ) अम्बडश्रावकाधिकारो यथा'अंबडस्स णं नो कप्पर अण्णउत्थिए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहिआणि वा अरिहंतचेइआणि वंदित्तए वा नमंसितए वा जाव पज्जुवासित्तए वा नन्नत्थ अरिहंते वा अरिहंतचेइआणि वा" इत्यादि, अत्र अर्ह - चैत्यादिजिनप्रतिमा इति ॥ ३ ॥ एवं श्रीउपासकदशासूत्रे ( १४ पत्रे ) आनन्दश्रावकाधिकारेऽपि तथाहि - "नो | खलु मे भंते ? कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थि अदेवयाणि वा अन्नउत्थिअपरिग्गहिआणि अरिहंत चेइआणि वा वंदित्तए वा नर्मसित्तए वा" अत्राऽपि चैत्यानि अर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्र १ महाकालादीनि ॥ ४ ॥ तथा श्रीप्रश्नव्याकरणसूत्रे तृतीयसंवरद्वारे ( १२२ पत्रे ) चैत्यवैयावृत्तिकरणे कर्मनिर्जरा मोक्ता, तथाहि
"अह केरिस पुणाई आराइए वयमिणं ? जे से उवहि-भत्त-पाण संगहण - दाणकुसले अचंतबाल-दुब्बल - गिलाण - वुडुखमके पवति - आयरिय-उवज्झाए सेहे साहम्मिए तवस्सीकुल- गण - संघ-बेइअट्ठे अ निज्जरट्ठी बेयावच्चं अणिस्सिअं दसविहं बहुविहं करे " व्याख्याऽपि यथा ( १२६ पत्रे ) 'जे से' इत्यादि योऽसौ उपधेः भक्तपानानां च दानं च | संग्रहणं च तयोः कुशलो = विधिज्ञो यः स तथा बालश्च दुर्बलश्च इत्यादि समाहारद्वन्द्वः, ततो अत्यन्तं बद्वाल- दुर्बल
168
आगमे जिनप्रति
मापूजाघिकारः
३९
11 28 11