SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ C सामाचारीशत कम्। ॥८३॥ कवने च चैत्यानि वन्दितानि, तानि च स्थानकचतुष्केऽपि शाश्वतचैत्यानि ज्ञेयानि, अत्र आगमने च वारद्वयं अशाश्वत- आगमे चैत्यानि वन्दितानि, एवं जवाचारणेन अपि रुचके नन्दीश्वरे च तिर्यग्लोके पाण्डुकवने नन्दनवने च ऊर्ध्वलोके जिनप्रतिस्थानचतुष्के शाश्वतचैत्यवन्दना अकारि, अत्राऽऽगमने वारद्वयं च अशाश्वतचैत्येषु श्रावककारितेषु वन्दना विदधे, मापूजाअत्राऽऽह मनोमतिशिष्यः ननु-विद्याचारणा जवाचारणाश्च चैत्यवन्दनार्थगतागताः परं अनालोचिताश्च विराधकाः धिकार प्रोक्ताः, अरे अत्राऽर्थे गणधराभिप्रायं शृणु, एभिः लब्धिः प्रयुक्ता, तेन लब्ध्युपजीवित्वेन प्रमादस्थानं आसेवितं, तत्तु प्रमादस्थानं गुरुसमीपं आगत्य अवश्य आलोचयितव्यं, अन्यथा विराधकत्वं आपद्येत, परं चैत्यवन्दनाया आलोचने तत्र गमनं एव न घटां आटीकते, गमनागमनालोचना तु सङ्गतिं अङ्गति एव, यदि हस्तशतादुपरि गम्यते तदा अपि आगतेन गमनागमनं गुरुसमक्षं आलोचयितव्य एव, किं वाच्यं नन्दीश्वरद्वीपरुचकद्वीपगमनागमनयोः?, यदुक्तं श्रीआवश्यकनियुक्तो| "हत्थसयादागंतुं, गंतुं च मुहुत्तगं जहिं चिढे । पंथे वा वच्चंते, नइसंतरणे पडिक्कमणं ॥१॥" पुनः श्रीदशवैकालिकसूत्रे पञ्चमाध्ययनेऽपि (१७८ पत्रे) आलोचनाविधिः, तथाहिI “विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ अ पडिक्कमे ॥८८॥ आभोइत्ताण नीसेस, आईआरं च जहक्कम । गमणागमणे चेव, भत्तपाणे व संजए ॥ ८९॥ उजुप्पन्नो अणुविग्गो, अबक्खित्तेण चेतसा ॥३॥ आलोए गुरुसगासे, जं जहा गहिअं भवे ॥९०॥न सम्ममालोइअं हुज्जा, पुचिं पच्छा व जं कडं । पुणो पडिक्कमे है। SARSWARA - ARE Jain Education Intel For Private & Personal use only Halww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy