________________
आराहणा (सूत्र ६८३), से केणद्वेणं भंते ! एवं वुच्चइ जंघाचारणे ? जंघाचारणे गोयमा! तस्स णं अट्ठमं अट्ठमेणं अणि-15 ४ क्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धीनाम लद्धी समुप्पजइ, से तेणद्वेणं जाव एवं वुच्चइ जंघाचारणे,
जंघाचारणस्स णं भंते ! कहं सीहा गति कहं सीहे गइविसए पन्नत्ते? गोयमा! अयन्नं जंबुद्दीवे दीवे एवं जहेब विजाचारणस्स, णवरं तिसत्तक्खुत्तो अणुपरिअट्टित्ताणं हवमागच्छेज्जा, जंघाचारणस्सणं गोयमा! तहा सीहा गई तहा सीहे| गतिविसए पझत्ते सेसं तं चेव । जंघाचारणस्स णं भंते! तिरिअं केवतिए गइविसप पन्नत्ते? गोयमा 1 से णं इतो एगेणं उप्पाएणं रुअगवरे दीवे समोसरणं करेइ, करित्ता तहिं चेइआइ वंदति, वंदित्ता ततो पडिनिअत्तमाणे बितिएणं
उप्पारणं नंदीसरवरदीवे समोसरणं करेइ, करिता तहिं चेइआई वंदइ वंदिता इहमागच्छा, आगच्छित्ता इहं चेइआई दावंदइ, जंघाचारणस्स णं गोयमा ! तिरिअं एवतिए गइविसए पन्नत्ते । जंघाचारणस्स णं भंते ! उडे केवतिए गइविसए IMIपन्नत्ते ? गोयमा सेणं इतो एगेणं उप्पारणं पंडगवणे समोसरणं करेह, करिचा वहिं चेइआई वंदर, बंदिसा सओ
पडिनिअत्तमाणे बितिएणं उप्पारणं नंदणवणे समोसरणं करेइ, करिता तहिं चेइआइंदा, वंदित्ता इहमागच्छा, आगदाच्छित्ता इह चेइआई वंदइ, जंघाचारणस्स णं गोयमा ! उर्दू एवतिए गइविसेए पन्नत्ते, सेणं तस्स ठाणस्स अणालोइअ
अपडिकंते कालं करेइ नत्थि तस्स आराहणा,से णं तस्स ठाणस्स आलोइअपडिकंते कालं करेइ अस्थि तस्स आराहणा, सेवं | भंते ! सेवं भंते ! जाव विहरति (सूत्र ६८४)"॥ इति विंशतितमशतके नवमोद्देशकः सम्पूर्णः॥ । इह विद्याचारणेन तिर्यग्लोके मानुषोत्तरपर्वते नन्दीश्वरपर्वते च चैत्यानि वन्दितानि, ऊर्ध्वलोके च नन्दनवने पाण्ड
PAASSASSISESSAGE
165
Jain Education inte
-R
avates Personal use only
Dilw.jainelibrary.org