SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। ॥८१॥ तदुक्तौ स्फुटं उत्सूत्रदोषापत्तेः, अथ यदि अशाश्वतं तर्हि केनचित् कारितं एव भविष्यति, न च मिथ्यात्विनां तत् कारापणे आगमे अधिकारः, ततः कैश्चित् श्रावकैः एव तत् जिनगृहं कारितं इति निश्चयः, न च वक्तव्यं द्रौपदी तु अत्र श्राविका न उक्ता, जिनप्रति[किंतु राजवरकन्या कथिता इति, यतो राजवरकन्या इति उक्तौ श्राविकात्वं न व्याहन्यते, यथा श्रीउत्तराध्ययने द्वाविंश- मापूजातितमे अध्ययने ( ४९२ पत्रे)राजीमती राजवरकन्या प्रोक्ता, तर्हि न सम्यक्त्वधारिणी न श्राविका ? तत्पाठो यथा- धिकारः | "सोऊण रायकन्ना, पचज सा जिणस्स उ । णीहासा उ निराणंदा, सोगेण य समुच्छिआ॥२८॥राईमई विचिंतेइ,16 ३९ |धिगत्थु [धिरत्थु] मम जीविरं । जाऽहं तेणं परिचत्ता, सेअं पवइउं मम ॥ २९ ॥ अह सा भमरसंन्निभे, कुच्चफणगप्प-12 साहिए । सयमेव लुचई केसे, धिइमंती ववस्सिआ ॥ ३० ॥ वासुदेवो अणं भणइ, लुत्तकेसि जिइंदिअं । संसारसागरं घोरं, तर कन्ने ? लहुं हुं ॥ ३१ ॥ अह सा रायवरकन्ना, सुद्विआ नियमबए । जाई कुलं च सीलं च, रक्खमाणी तयं वदे ॥४०॥” इति, तथा पुनः श्रीज्ञातायां (१३५ पत्रे ) मल्लिकुमारी अपि राजवरकन्या प्रोक्ताऽस्ति, तथाहि-तए णं| |कुंभए तेसिं संजत्तगाणं जाव पडिच्छइ, पडिच्छित्ता मल्ली विदेहवररायकन्नं सद्दावेइ, सहावित्ता तं दिवं कुंडलजुअलं ॥८१॥ मल्लीए विदेहवररायकन्नगाए पिणद्धत्ति, पिणद्धित्ता पडिविसज्जइ" इति, अपि च रे मनोमते! शिष्य! चक्षुषी क्षणं निमील्य विचारय, यतो द्रौपदी श्राविका, तत एव नारदस्य असंयताऽविरताऽप्रतिहतप्रत्याख्यातपापकर्मणो न उत्थानादिभक्तिं कृतवती, तत्पाठो ज्ञातासत्को यथा (२१३ पत्रे) “तते णं सा दोवई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहयपञ्चक्खायपावकम्मं तिकट्ट नो आढाति नो परिआणइ नो अब्भुढेइ नो पजुवासई" इति, न च वाच्यं द्रौपदी पञ्चभर्तृ SERRISSOAS * Jain Education Inter For Private & Personal use only ___www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy