SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तव्यं इति १३ पत्रे । ततः पञ्चचत्वारिंशदपि आगमाः एकसमानकर्तृकाः, छद्मस्थैः एकसमानबुद्धया माननीयाः, न | अत्र शङ्काशङ्कः हृदि रक्षणीयो विचक्षणैः॥ ३८॥ ॥इति ४५ आगमस्थापनाधिकारः॥ ३८॥ ननु-केषु केषु आगमेषु जिनप्रतिमा अस्ति, केन केन च सा पूजिता वन्दिता चाऽस्ति ? तदर्शयन्तु, उच्यते-श्रीज्ञाताधर्मकथायां षोडशाध्ययने (२१० पत्रे) द्रौपद्या जिनप्रतिमा पूजिताऽस्ति, तथाहि-"तएणं सा दोवई रायवरकन्ना जेणेव मजणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता न्हाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाई वत्थाई पवराई परिहिआ, मजणघराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव जिणघरे तेणेव उवागच्छइ, उवागच्छित्ता जिणधरं अणुपविसइ, अणुपविसित्ता जिणपडिमाणं आलोए पणाम करेइ, पणामं करिता लोमहत्थयं परामुसइ, एवं जहा सूरिआभो जिणपडिमाओ अच्चेइ, अच्छेइत्ता तहेव भाणिअब जाव | धूवं डहइ धूवं डहित्ता वामं जाणुं अंचेइ दाहिणं जाणुं धरणियलंसि निवेसेइ, निवेसित्ता तिक्खुत्तो मुद्धाणं धरणियलंसि |नमेइ, नमेइत्ता ईसिं पचण्णमइ करयल जाव कट्ट एवं वयासी “नमोत्थु णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं" दइ नमसइ, नमंसित्ता जिणघराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव अंतेउरे तेणेव उवागच्छई" इत्यादि, अत्र इदं रहस्यम्-द्रौपदीश्राविकया प्रतिमा पूजिता, पुनः अत्राऽर्थे श्रूयतां अत्र "जेणेव जिणघरे तेणेव उवागच्छइ" इति 18|| उकं, इदं जिनगृहणं शाश्वतं अशाश्वतं वान आद्यपक्षो दक्षः, एतत्स्थाने शाश्वतचैत्यस्य सिद्धान्ते अनभिधानेन MANGACASSAGAR Jain Education Inter 162vate & Personal use Only W w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy