________________
सामाचा
रीशतकम् ।
॥ ७९ ॥
Jain Education Inter
ज्जले १ सयाऊ य २ अणंतसेणे अ ३ अमितसेणे अ ४ । तकसेणे अ ५ भीमसेणे अ ६ महाभीमसेणे सत्तमे ७ ॥ १ ॥ दढरहे ८ | दसरहे ९ सयरहे १०” इयं विघटना यदुत - अतीतोत्सर्पिण्यां एकस्मिन् एव स्थानाङ्गे सप्तमस्थाने सप्त, दशमस्थाने दश कुलकरा उक्ताः ॥ ४ ॥ तथा पुनः श्रीस्थानाङ्गे ( ३९८ पत्रे ) "जंबुद्दीवे दीवे भारहे वासे आगमिस्माए उसप्पिणीए सत्त कुलकरा भविस्संति, तं जहा - मित्तवाहणे १ सुभोमे अ २, सुप्पमे अ ३ सयंपमे ४ । दत्ते ५ सुहुमे ६ [सुहे सुरूवे य] सुबंधू अ ७ आगमेस्सिण होक्खई ॥ १ ॥” एतत्सूत्रविसंवादि च दशमं स्थानं ( ५१८ पत्रे ), तथाहि - जंबुद्दीवे २ दीवे भारहे वासे आगमिस्साए उसप्पिणीए दस कुलगरा भविस्संति, तं जहा-सीमंकरे १ खेमंधरे २ सीमंकरे ३ खेमंधरे ४ विमलवाहणे ५ संमुती ६ पडिसुए ७ दढधणू ८ दसधणू ९ सतधणू १०” अत्राऽपि सप्तानां दशभिः समं कुलकरसंख्यया विरोधः ॥ ५ ॥ तथा श्रीस्थानाङ्गसूत्रे ( ३९८ पत्रे ) वर्तमानावसर्पिण्यां सप्त कुलकरा उक्ताः तथाहि
जंबुद्दीवे दीवे भार हे वासे इमीसे ओसप्पिणीए सत्त कुलगरा होत्था, तं जहा - "पढमित्थ विमलवाहण १ चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ । तत्तो य पसेणइ ५ पुण, मरुदेवे चेव ६ नाभी य७ ॥ १ ॥” इति, जम्बूद्वीपप्रज्ञध्यां ( ( १३२ पत्रे ) तु पञ्चदश उक्ताः, तथाहि - "तीसेणं समाए पच्छिमे तिभागे पलिओवमट्ठभागावसेसे एत्थणं इमे पण्णरस कुलगरा समुप्पज्जित्था, तं जहा - सुमई १ पडिस्सुई २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ९ अभिचंदे ११ चंदामे ११ पसेणई १२ मरुदेवे १३ नाभी १४ उसमे त्ति १५” इति, सप्तकुलकराणां पञ्चदशकुलकरसंख्यया समं विसंवादः ६ । तथा श्रीस्थानाङ्गे दशमस्थाने (५०६ पत्रे ) एवं प्रत्यपादि 'पण्हावागरणदसाणं
For Private & Personal Use Only
४५-आ
गमस्थापनाधिकारः
३८
॥ ७९ ॥
w.jainelibrary.org