________________
से किं तं आसालिआ!१ आसालिआ २ जहा पन्नवणाए।से तं आसालिआ।से किं तं महोरगा? महोरगा जहा पन्नवणाए, से तं महोरगा। जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता,तं जहा-पजत्ता य, अपजत्ता य तं चेव, नवरि सरीरो गाहणा जहन्नेणं अंगुलस्सऽसंखेजभागं उक्कोसेणं जोयणपुहुत्तं" एतत्सूत्रविरोधितु इदं श्रीप्रज्ञापनासूत्रं (४६ पत्रे), तथाहि| कहिणं भंते ! आसालिआ संमुच्छंति ? गोयमा ! अंतोमणुस्सखित्ते अड्डाइजेसु दीवेसु निवाघाएणं पन्नरससु कम्मभूमिसु वाघायं पडुच्च पंचसु महाविदेहेसु चकवट्टिखंधावारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंडलिअखंधावारेसु महामंडलिअखंधावारेसु गामनिवेसेसु निगमनिवेसेसुखेडनिवेसेसु नगरनिवेसेसुकब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसुरायहाणीनिवेसेसु एएसिणं चेव विणासेसु एत्थ णं आसालिआ संमुच्छति । जहन्नेणं अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए उक्कोसेणं बारसजोयणाई तयणुरुवं चणं विक्खंभबाहल्लेणं भूमि दालित्ता णं समुढेइ, असन्नी मिच्छदिवी अन्नाणी पंचींदी अंतोमुहुत्तऽद्धाउया चेव कालं करेइ, अत्र अर्य विरोधः-पुनःजीवाभिगमसूत्रे संमूच्छिमोर परिसर्पभेदेषु आसालिकसान आश्रित्य शरीरावगाहना जघन्येन अङ्गलासंख्यभागा उत्कृष्टा अवगाहना च योजनपृथक्त्वं इति उकं, प्रज्ञापनासूत्रे तु द्वादश योजनानि इति । ३ । अपि च श्रीस्थानाने सूत्रे (३९८ पत्रे) "जंबुद्दीवे दीवे भारहे वासे अतीताए उसप्पिणीए सत्स कुलगरा होत्था, तं जहा-मित्तदामे १ सुदामे अ २, सुपासे भ ३ सयंपभे ४ । विमलघोसे ५ सुघोसे त ६, महाघोसे ७ अ सत्तमे ॥१॥" एतद्विसंवादि च श्रीस्थानाङ्गस्य एव | दशमं स्थानम् तथाहि-(५१८ पन्ने) जंबुद्दीवे २ दीवे भारहे वासे अतीताए उसप्पिणीए दस कुलगरा होत्था, तं जहा-सय.
सामा०१४
151 personal Use Only
Jain Education Inter