________________
सामाचारीशतकम्।
आवश्यकनियुक्तिः अस्ति पूर्वमीलने ४३ नन्दीसूत्रं ४४ अनुयोगद्वारं ४५ इति ४५ आगमाः। एतानि एव आगमनामानि ४५-आश्रीजिनप्रभसूरिभिः अपि स्वकृतसिद्धान्तस्तवे प्रोक्तानि, तथाहि
गमस्थाप__ "सिरिवीरजिणं सुयरय-ण रोहणं पणमिऊणं । भत्तीए कित्तेमि तप्पणीअं सिद्धांतमहं जगप्पईवं ॥१॥ पढ8/नाधिकार: आयारंग १, सूअगडं २ ठाणंगं ३ समवायं ४। भगवइअंगं ५ नाया-धम्मकहो ६ वासगदसा ७ य ॥२॥ अंतग-16 डदसा ८ गुत्तर-वाइदसा ९ पण्हवागरणनामं १०। सुहदुक्खविवागसुअं ११, दिट्ठीवायं १२ च अंगाणि ॥३॥ उववाई १ रायपसे-णिअ २ तह जीवाभिगमं ३ पन्नवणा ४ । जंबुप्पन्नत्ती ५ चं-द ६ सूरपन्नत्ति ७ नामाओ॥४॥ निरयावलिआ ८ कप्पा-वयंसि ९ पुफिया १० पुष्फचूला य ११ । वहीदसा १२ य एए, बारसुवंगाण नामाणि ॥५॥ चउसरण १ चंदविजग २, आउर ३ महपुवपच्चक्खाणं ४ च । भत्तपइण्णा ५ तंदुल-वेयालीयं ६ चगणिविजा ७॥६॥ मरणसमाही ८ देविं-दथओ ९ संथार १० इय दस पइण्णा । वीरत्थय गच्छाया-पमुह चर दससहस्स पुरा ॥७॥ दसवेआलिअ १ तह ओ-घ२ पिंडनिज्जुत्ति ३ उत्तरज्झयणा ४। चत्तारि मूलगंथा, नंदी १ अणुयोगदाराई २ ॥८॥ निस्सीह १ कप्पववहा-२ पंचकप्पो ३ दसासुअक्खंधो ४। तह महनिसीह ५ एए, छ-च्छेआ जीअकप्पो ६ अ ॥९॥ पंचपरमिद्वसामा-इयाइं आवस्सयं च छ-च्छेअं। निजुत्तिचुण्णिवित्ती, विसे
॥७६॥ सआवस्सयाइजुअं ॥१०॥ इअ जिणपहेण गुरुणा, रेइअं सिद्धंतनाममेगत्तं । पणयालीसपमाणं, निअनिअनामेण नायचं ॥१॥" अत्र आह कोऽपि मनोमतिशिष्यः-ननु-अहं द्वात्रिंशत् एव आगमान् मानयिष्यामि, न निशीथ १
KARISARKARSANI USAS
Lilsow.jainelibrary.org
Jain Education inter
For Private & Personal Use Only 152