________________
पवकराम
M
भंते! - श्चात् इरियावहियं । अधिकार
सामाचा- एवमाइ उच्चरिऊण ततो इरियावहियाए पडिक्कमइ, पच्छा आलोएत्ता वंदित्ता आयरीयमादी जहारायणिए, पुणरवि गुरुं वंदित्ता रीशत- पडिलेहित्ता भूमिं निविट्ठो पुच्छति पढति वा, एवं चेइएसु वि, असइ साहुचेइयाणं पोसहसालाए सगिहे वा सामाइयं आवस्सगं कम्।
करेइ, तत्थ नवरि गमणं नथि। एवं भणइ जाव नियमं पजुवासामि त्ति, पच्छा सो इडिपत्तो सावगो सामाइयं करेइ, 'करेमि
भंते ! सामाइयं सावजं जोगं पच्चक्खामि दुविहं तिविहेणं जाव नियम पञ्जुवासामि एवमाइ, एवं सामाइयं काऊण ईरि॥४॥
यावहियं पडिकतो वंदित्ता पुच्छति पढति वा ॥९॥ श्रीहेमाचार्यकृतयोगशास्त्रवृत्तौ (पत्रं १७६); तथाहि-एवं कृतसामायिकेर्यापथिकायाः प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते॥१०॥ ननु श्रीआवश्यकबृहद्वत्ति-प्रमुखग्रन्थेषु विधिवादेन सामायिकदण्डकोच्चारादनु ईर्यापथिकीप्रतिक्रमणं दर्शितं, परं क्वाऽपि चरितानुवादेनाऽपि एवं सामायिकदण्डकोच्चारेापथिकीप्रतिक्रमणयोः पौर्वापर्य लिखितमस्ति ? उच्यते। नवाङ्गीवृत्तिकारक-श्रीअभयदेवसूरिपदानभृङ्गश्रीवर्धमानसूरिभिः सं० ११४१ मिते कृते कथाकोशग्रन्थे पश्चमाणुव्रतसफलवर्णनाधिकारे एवमुक्तमस्ति-"जिणगुत्तो नवकारपुरस्सरं काऊण निसीहि पविट्ठोपासाए कयसामाईओ ईरियावहियं
पडिक्कमिऊण जो कोइ इत्थ अच्छइ देवो दाणवो वा भूओ वा सो मज्झ अणुजाणेउ भवणमिणंति भणिऊण सज्झायं काउमाढत्तो इति" ॥११॥
आह शिष्यः-ननु-श्रीआवश्यकवृत्त्यादौ विधिवादेन सामायिकदण्डकोच्चारानन्तरं साक्षादेव ईर्यापथिकीप्रतिक्रमणं | लिखितम् । श्रीआवश्यकचूादौ तु
॥४॥
-
Co
Jain Education inte
For Private & Personal Use Only
C
w
.jainelibrary.org