SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter | समीपे मुखपोतिकाप्रत्युपेक्षणपूर्व 'करेमि भंते! सामाइयं सावजं जोगं पच्चक्खामि दुविहं तिविहेणं जाव नियमं पज्जुवासामि' इत्यादि उच्चार्येर्यापथिकीं प्रतिक्रम्य यथारालिकतया सर्वसाधूंश्च अभिवन्द्य पृच्छनादि । करोति, अत्रोभयोरपि ऋद्धिप्राप्तानर्द्धिप्राप्तयोः श्राद्धयोश्चतुर्ष्वपि स्थानेषु सामायिकदण्डकोच्चारात् पश्चादेवेर्याप्रतिक्रमणं प्रतिपादितम् ॥ ६ ॥ एवं नवपदप्रकरणस्य स्वोपज्ञलघुवृत्तौ - सं० १०७३ त्रिसप्तत्यधिकसहस्रवर्ष कृतायां श्रीदेवगुप्तसूरयोऽपि प्राहुः ( पत्र ४२ ) । तथाहि सो असावओ दुविहो, इडिपत्तो आणिड्डिपत्तोय, जो सो इडिपत्तो जो सो गओ साहूसमीवे करेइ । जो पुण अणिडिपत्तो सो घराओ चैव सामाइयं काऊण पंचसमिओ तिगुत्तो जहा साधू तहा अगच्छइ, साहुसमीवे पत्तो पुणोऽवि सामाइअं करेइ इरियावहियाए पडिक्कमइ, जइ चेइयं अत्थि तो पढमं चेइयाइं वंदइ, पच्छा पढइ सुणइ वा ॥ ७ ॥ पुनरूयशीत्यधिकैकादशशत ११८३ वर्षे चन्द्रगच्छीय श्री विजयसिंहाचार्यैः कृतायां श्रावकप्रतिक्रमणचूर्णौ ( पत्र २४३ ) वंदिऊण य गुरुणो छोभावंदणएण संदिसाविय सामायिकदंडकमणुकड्डुइ, जहा - 'करेमि भंते! सामाइयं सावज्जं जोगं पच्चक्खामि जाव नियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' तओ इरियावहियाए पडिक्कमिडं आगमणं आलोइए, पच्छा जहाजे साहुणो वंदिऊण पढाइ सुणइ वा इति ॥ ८ ॥ श्रीयशोदेवसूरिभिः कृतायां पञ्चाशकचूर्णी; तथाहि — अणेण विहिणा गंतूण तिविहेण साहुणो नमिऊण सामाइयं करेइ, 'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि जाव साहुणो पज्जुवासामि दुविहेणं तिविहेणं' 7 For Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy