SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। पूर्व करेमि | भंते ! - |श्चात् इरियावहियं अधिकारः USHUSHUSSEISUSSOS ISTOSAS भंते ! सामाइअं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव निअमं पजुवासामि।' इत्यादि, एवं सामायिकं कृत्वा ईयों प्रतिक्रान्तो वन्दित्वा पृच्छति पठति वा, स च किल सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां चाऽपनयति, पुष्पताम्बूलप्रावारादिकं च व्युत्सृजति, एष विधिः सामायिकस्येति ॥५॥ पुनः श्रीयशोदेवोपाध्याया अपि श्रीनवपदप्रकरणविवरणे प्रोचिवांसः। (पृ० २४३) तथाहि__आगतश्च त्रिविधेन साधून नमस्कृत्य तत्साक्षिक सामायिकं पुनः करोति-करेमि भंते! सामाइयं सावजं जोगं पच्चक्खामि दुविहं तिविहेणं जाव (साहु) पज्जुवासामि'इत्यादि सूत्रमुच्चार्य तत ईर्यापथिकी प्रतिक्रमति आगमनं चालोचयति । तत आचार्यादीन् यथा रत्नाधिकतया अभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति, पुस्तकवाचनादि करोति, चैत्यगृहे तु यदि साधवो न भवन्ति, तदा ईर्यापथिकीप्रतिक्रमणपूर्वकं आगमनालोचनां विधाय चैत्यगृहे' वन्दनां करोति, ततः पठनादि विधत्ते । साधुसद्भावे तु पूर्व एव विधिः। एवम् पौषधशालायामपि केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति, तथैव गमनविरहितं, न चाऽऽवश्यकं श्रावकस्य न सम्भवतीति वाच्यम्-"समणेण सावएणय अवस्सकायचं हवइ जम्हा ।" इत्यादिवचनप्रतिष्ठितत्वात् अस्य मुखवस्त्रिकाप्रत्युपेक्षणपूर्व च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा महौं वा इति येन लोकस्याऽऽस्था जायते । चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूज्यत्वात् लोकस्य, अतः तेन गृह एव सामायिकमादाय न गन्तव्यम्, अधिकरणभयेन हस्त्यश्वा|दिना अयतनाप्रसङ्गात्, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाऽभिष्ट्रय यथासम्भवं 'साधु Jain Education Intel e For & Personal use only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy