________________
Jain Education Inte
एआए विहीए गंता तिविहेण साहुणो नमिऊण पच्छा साहसक्खिअं सामाइअं करेइ 'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहु पज्जुवासामित्ति काऊण जइ चेइआई अत्थि तो पढमं वंदति, साहूणं सगासाओ रयहरणं निसिज्जं वा मग्गत्ति, अह घरे तो से उवग्गहिअं रयहरणं अस्थि । तस्स असति पोत्तस्स अंतेणं पमज्जइ, पच्छा | इरियावहि आए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियाई जहा रायणियाए ति ॥ ४ ॥
इत्थमेव श्रीपञ्चाशवृत्तावपि श्रीमदभयदेवाचार्याः सामायिकाधिकारे सामायिकदण्डकोच्चारादनु एव ईर्यापथिकीप्रतिक्रमणं निजगदुः ( पृ० २३ ) । तद्यथा -
अनेन विधिना गत्वा त्रिविधेन साधून् नत्वा सामायिकं करोति - 'करेमि भंते ! सामाइअं सावज्जं जोगं पच्चक्खामि जाव साहु पज्जवासामि दुविहं तिविहेण' इत्याद्युच्चारणतः । तत ईर्यापथिक्याः प्रतिक्रामति, पश्चादालोच्य वन्दते आचार्यादीन्, यथाऽऽरालिकतया, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः पृच्छति वा पठति वा, एवं चैत्येष्वपि । यदा तु स्वगृहे, पौषधशालायां वा तदा गमनं नास्ति, यः पुन ऋद्धिप्राप्तः स सर्वर्ज्या याति, तेन जनस्याऽऽस्था भवति । आहताश्च साधवः सुपुरुषपरिग्रहेण भवन्ति, यदि तु असौ कृतसामायिक एति, तदाऽश्वहस्त्यादिभिरधिकरणं स्यात्, तच्च न वर्त्तते कर्तुम् इति असौ तन्न करोति । तथा कृतसामायिकेन पदाभ्यामेव गन्तव्यमिति च तन्न करोति । तथा यदि असौ श्रावकः तदा तन्न कोऽप्यभ्युत्तिष्ठति, अथ यदा भद्रकः तदा पूजा कृता भवतु इति पूर्वरचितमासनं क्रियते, आचार्याश्चो| त्थिता एवाऽऽसते, मोत्थानानुत्थानकृता दोषा अभूवन् पश्चादसौ ऋद्धिप्राप्तः श्रावकः सामायिकं करोति । कथं ? 'करेमि
S
For Private & Personal Use Only
www.jainelibrary.org