________________
सामाचा
रीशत
कम्। ॥२॥
पूर्व करेमि भंते ! - श्चात् इरियावहियं अधिकारः
एवमेव श्रीश्रावकधर्मप्रकरणेऽपि । तथाहिचैत्यालये १, स्वनिशान्ते २, साधूनामन्तिकेऽपि वा ३ । कार्य पौषधशालायां ४, श्राद्धैस्तद्विधिना सदा ॥१॥ व्याख्या-चैत्यालये=विधिचैत्ये १ स्वनिशान्ते-स्वगृहेऽपि, विजनस्थाने इत्यर्थः२, साधूनामन्तिके-साधुसमीपे ३, पोषो ज्ञानादीनां धीयतेऽनेनेति पौषधं-पर्वानुष्ठानम् , उपलक्षणत्वात्सर्वधर्मानुष्ठानार्थ शालागृह-पौषधशाला तत्र वा ४, तत्सामायिकं कार्य श्राद्धैः सदा नोभयसन्ध्यमेवेत्यर्थः । कथम् ? विधिना 'खमासमणं दाउं इच्छाकारेण संदिस्सह भगवन् ! सामाइय मुहपत्तिं पडिलेहेमि'त्ति, भणिअ बीअखमासमणपुवं मुहुपुत्तिं पडिलेहिअ खमासमणेण सामाइअं संदिसाविअ, बीअखमासमणपुर्व सामाइअं 'ठामि'त्ति वुत्तं खमासमणदाणपुर्व अद्धावणयगत्तोपंचमंगल कड्डित्ता-'करेमि भंते! सामाइअंसावज जोगं पञ्चक्खामि जाव निअमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ इति सामाइअसुत्तं भणइ, तओ पच्छा इरिआवहियं पडिक्कमइ ॥ इत्यादि ॥२॥
एवमावश्यकलघुवृत्तावपि । तथाहि-शिक्षाव्रतेषु आद्यव्रतमाहसामाइयं नाम सावजजोगपडिवजणं निरवजजोगपरिसेवणं च । इह श्रावको द्वेधा,-श्रीमान् दरिद्रश्च, द्वावपि निरपायौ चैत्ये १ साधुसमीपे २ स्वगृहे ३ पौषधशालायां वा ४ सामायिकं प्रतिपद्यते
'करेमि भंते ! सामाइयं सावजं जोगं पच्चक्खामि, जाव निअमं पञ्जवासामि दुविहं तिविहेणं'त्ति,पश्चात् ईयोपथिकी प्रति-15 क्रमतः, ततः स्वाध्यायं कुरुत इति ॥३॥ पुनरत्रार्थे पूर्वाचार्यविनिर्मिता श्रीआवश्यकचूर्णिरपि तथैव (पृ०२९९)। तथाहि
.
Jain Education in
For Private & Personal Use Only
||www.jainelibrary.org