SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सामाचाशत कम् । ॥ ७२ ॥ Jain Education Inte ननु - श्रीखरतरगच्छीयाः श्राद्धाः प्राभातिकसामायिकग्रहणे पूर्व बसणं संदिसाएमि बइसणं ठाएमि, पश्चात् सज्झायं संदिसाएमि सझायं करेमि इति वदन्ति, सायन्तनसामायिकग्रहणे तु पूर्व सज्झायं संदिसावेमि सज्झायं करेमि पश्चात् बसणं संदिसावेमि बसणं ठाएमि इति ब्रुवते, तत्र किं व्यत्ययकथने कारणम् ? सामायिकविधेः तुल्यत्वात् उभयत्र, उच्चते - सत्यं परं श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणे श्रीजिनप्रभ सूरिविरचितश्रीविधिप्रपाग्रन्थे श्रीपञ्चाशचूर्णो च रात्रिपौषधिक श्रावकस्य सामायिकग्रहणावसरे प्रातः बइसणाक्षमाश्रमणद्वयदानात् अनु स्वाध्यायक्षमाश्रमणद्वयदानं प्रोक्तं, पुनः तत्रैव पञ्चाशकचूर्ण्यादौ पौषधिकस्य सायं प्रथमं स्वाध्यायक्षमाश्रमणद्वयदानं तदनु वइसणाक्षमाश्रमणयदानं उक्तं यथा पौषधे तथा सामायिकेऽपि उभयत्राऽपि क्रियायाः तुल्यत्वात्, तथा श्री आवश्यकचूर्णौ प्राभातिकसामायिकग्रहणे " उवविट्ठो पढइ" इत्यादिपाठप्रामाण्यात्, 'उवविट्ठ' शब्देन बइसणा क्षमाश्रमणे, 'पढ' शब्देन स्वाध्यायक्षमाश्रमणे, सायन्तनसामायिकग्रहणे तु सर्वेष्वपि स्वाध्यायक्षमाश्रमणाभ्यां, अनु बइसणाक्षमाश्रमणदानं सम्मतं एव इति किं विचार्य ? अत्र पौषधविधिप्रकरण-विधिप्रेपा–पञ्चाशक चूर्णि - आवश्यकचूर्णि पाठस्तु तत्तग्रन्थविलोकनेन ज्ञातव्यः ॥ ॥ इति सामायिकग्रहणे प्रभाते पूर्व बसणं ततः स्वाध्यायम् इति अधिकारः ॥ ३३ ॥ ननु - "पावरणं पमुत्तूर्ण गिण्हत्ता मुहपत्तिअं । वत्थकायविशुद्धीए करेइ पोसहा इअं ॥ १ ॥” इति व्यवहारचूर्णिवचनात्, तथा "सो अ किर सामाइअं करिंतो मउडं अवणेइ कुंडलाणि नाममुदं तंबोलपावारगमाइ वोसिरइ" इति आवश्यकचूर्णिपाठप्रामाण्याच्च, प्रावरणमिषेधे सति किमिति सामायिक पौषधादौ श्रावकैः प्रावरणं गृह्यते ? उच्यते - यद्यपि For Personal Use Only प्रभाते सा मायि के पूर्व बइसणाधिकारः ३३ सामायि कादौ उत्स र्गतः प्रावर णनिषेधा धिकारः ३४ ॥ ७२ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy